________________
दानप्रदीपे ॥२६॥
द्वितीयः प्रकाशः।
प्रवृत्तिनिरभिप्राया नैव प्रेक्षावतां यतः ॥ २३८ ॥ ततस्ते ज्ञातये वस्तुं प्रत्युत्पन्नधिया तया । दत्तास्तेनाप्यतिस्फातिं नीता प्रत्यब्दवापतः॥२३९॥ पुनः सत्कृत्य तज्ज्ञातीन हायने पञ्चमेऽथ ताः। तानेवायाचत ब्रीहीन धनः शपथपूर्वकम् ॥२४॥ तत्राद्ये तदभावेन विलक्षीभूय तस्थतुः । सुलभा हि पराभूतिरविमृश्य विधायिनाम् ॥ २४१॥ श्रेष्ठिना ते पुनः पृष्टे यथाकृतमवोचताम् । न्यासस्थानिव तानेव तृतीया पुनरार्पिपत् ॥ २४२ ॥ तुरीया त्वब्रवीदेवं देव ! चेत्तैः प्रयोजनम् । प्रेष
यानांसि भूयांसि नानेयास्ते हि तैर्विना ॥ २४३ ॥ कुत इत्युदिते तेन सा यथास्थमचीकथत् । श्रेष्ठी हृष्टस्ततस्तासां ज्ञाति४ वर्गमवोचत ॥ २४४ ॥ आसां कर्मानुसारेण यदेवमभवन्मतिः। अतस्तदाऽनुरूप्येण कृत्येऽप्यस्तु नियोजनम् ॥ २४५॥
न रोषः पोषणीयोऽत्र केनापीति प्रजल्पता । उज्झिका भस्मपुञ्जादौ नामतश्च न्ययुज्यत ॥ २४६ ॥ भक्षिका सूदशालायां भाण्डागारे च रक्षिका । गृहस्वाम्ये तु सम्मानदानतस्तेन रोहिणी ॥२४७॥ युग्मम् ॥ शृणु चोपनयं श्रेष्ठिज्ञातिशालिकणस्नुषाः । उपमाः श्रीगुरुसङ्घनतभव्याङ्गिनां क्रमात् ॥ २४८॥ यथोज्झिका यथार्थाहा भस्माद्युत्सारणादिषु । नियुक्ता निन्द्यतामाप दुःखानां खानिरप्यभूत् ॥ २४९ ॥ वितीर्णा गुरुभिः सङ्घसमक्षं कोऽपि यस्तथा । प्रमादेनोन्मदः पञ्चव्रतीमुज्झति मूढधीः ॥२५० ॥स स्यादिहैव दुर्वादनिन्दादीनां पदं सदा। परलोके त्वसंख्यानामसौख्यानां कुयोनिषु ॥२५॥
भक्षिकाऽपि यथार्थाख्या यथाहारं यथेप्सितम् । भुञ्जानाऽप्यन्नदासीवदासीदुःखनिवासभूः ॥ २५२ ॥ तथाऽऽहारादिहे गृभुर्यो व्रतान्याजीविकाकृते । इहैवासक्तमासक्तः प्रयुक्ते मुक्ततधुरः ॥ २५३ ॥ वेषादेष यथाकाममाहारादिकमश्नुते । परं
न विदुषां मान्यः कामं दुःखी परत्र च ॥ २५४ ॥ रक्षिका सा पुनर्दक्षा कोशरक्षाविधौ यथा । भागिनी भोगसौख्यानां