SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ RONARY शिक्षयैवमतूतुषत् । अदीयत मया तुभ्यमियं पञ्चमहाव्रती ॥ २२२ ॥ त्वयाऽस्याः पालने भाव्यमवधानवताऽन्वहम् । नोपद्रवन्ति तां वापि यथाऽतीचारतस्कराः॥ २२३ ॥ परां शिष्यप्रशिष्यादिसुस्थानस्थापनादिना । स्फाति नेया च रोहिण्या व्रीहिपञ्चतयीव सा ॥ २२४ ॥ __ भगवन् ! रोहिणी केयमेवं विजयसाधुना । पृष्टः सुगुरुराचष्ट श्रेष्ठी राजगृहे धनः ॥ २२५ ॥ भार्या भद्राभिधा तस्य चत्वारस्तनयास्तयोः। चतुर्णा च क्रमाद्वध्वश्चतस्रः सुकुलोद्भवाः॥ २२६ ॥ यथायुक्तं नियोक्तुं ता विधेयेषु वधूर्धनः। ऐषीत्परीक्षितुं दक्षः प्रेक्षावन्ता हि कीर्तये ॥२२७॥ ततो निमन्त्र्य स ज्ञातीन् वधूनामशनादिना । कार्म सत्कृत्य कृत्यज्ञो यथौचित्यं न्यवीविशत् ॥ २२८ ॥ तत्समक्षमनुज्येष्ठं स वधूनामगाधधीः।प्रत्येकमर्पयामास स शालिकणपञ्चकम् ॥ २२९॥ आदिदेश च हे वत्साः! स्थाप्या यत्नादमी कणाः। यदा याचे तदा मह्यं समर्पयत तान् पुनः॥ २३० ॥ ततः श्रेष्ठिवरिठेन विसृष्टः स्वजनोऽखिलः। अवाप स्वं पदं नैकविकल्पाकुलमानसः॥२३१॥ दध्यौ वधूरधीराद्या वृद्धोऽयं प्रथिलोडजनि । इयन्तं विदधे मुग्धो यो मुधैव धनव्ययम् ॥ २३२॥ यो व्यडम्बयदस्मांश्च व्रीहिमात्रप्रदानतः। इत्युज्झांचक्रिरे क्वापि कणाः कुपितया तया ॥२३३ ॥ व्यचिन्तयद्वितीया तु पूज्यार्पिततया ह्यमी । न त्याज्या नापि चैतेषां रक्षणं सुकर चिरम् ॥ २३४ ॥ इति मत्वा कणानेतानत्तिकर्मी चकार सा। जायते हि मतिः पुंसां स्वस्वकर्मानुसारिणी ॥ २३५॥ पूज्यादेशः शुभायेति तृतीया शुद्धबुद्धितः । तान्नियम्य दुकूलेन न्यधान्निजनिधानवत् ॥२३६ ॥ तुर्या तु निजचातुर्याच्चिन्तयामास चेतसि । औचित्येन सुराचार्य श्वशुरस्तिरयत्ययम् ॥ २३७ ॥ गूढाभिसन्धिना नूनं ददौ केनाप्यमूनयम् ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy