________________
द्वितीयः प्रकाशा
दानप्रदीपेमानये । एवं विशुद्धधीः साधु साधुभक्तिर्ननाम सः॥२०७॥ अथ धर्माशिषा पुण्यपुषा पापभरप्लुषा । ध्यानमुद्रां परित्यज्य ॥२५॥
मुमुक्षुस्तमतूतुषत् ॥ २०८॥ यतः
____“देवस्य दर्शनात्तुष्टिराशीर्वादाद्गुरोः पुनः । प्रभोस्तु दानसम्मानात्कस्यापि किमपीच्यते ॥ १॥" पुरो निषेदुषस्तस्य मुनिर्धर्ममुपादिशत् । इदमेव हि साधूनां प्रतिपाद्यं परं प्रति ॥ २०९॥
संसारसागरोत्तारपोतः सर्वविदोदितः। धर्मः सर्वास्ववस्थासु कर्त्तव्यः स्वहितैषिभिः ॥ २१ ॥ धर्म एव हि दुष्कर्मदुमदाहदवानलः । सर्वाङ्गीणसुखारामप्रावृषेण्यधनागमः ॥ २११ ॥ धर्मः पितेव पुष्णाति धर्मो मातेव रक्षति । धर्मो | |बिभर्ति भ्रातेव धर्मः स्निह्यति बन्धुवत् ॥ २१२ ॥ तं च द्विधा बुधाः श्राद्धसाधुधर्मतयाऽभ्यधुः । तत्राद्यो देशसावद्यत्यागिनां गृहिणां मतः॥२१३॥ सन्तुष्टा धनसंपन्नाः सेवन्ते तं सुखेन ते । असन्तुष्टैरसंपन्नैः कष्टेनैव स पाल्यते ॥२१४॥ एषोऽपि मुक्तिलाभाय धुभवादिविलम्बतः। द्वितीयः सर्वसावद्यत्यागिनां त्वनगारिणाम् ॥ २१५॥ कालादेः स तथायोगे सद्यः सिद्धिपदप्रदः । तदभावे पुनाता शक्रचक्यादिसंपदाम् ॥ २१६ ॥ विनाऽप्यैश्वर्यतः पूज्या नृपादीनामिहाप्यतः। प्रधानमत एवायं सर्वहरुपदिश्यते ॥ २१७॥ पारावारमिवापार संसारं यस्तितीर्षति । स श्रयेत दुतं सर्वविरतिं तरणीमिव ॥ २१८ ॥ चक्रिणस्तृणवत्त्यक्त्वा पटूखण्डक्षोणिवैभवम् । यामुपाददते तस्यास्तपस्यायास्तुलास्तु का ॥२१९ ॥ यद्यप्यादौ कटुः साधुधर्मो निम्बौषधादिवत् । तथाऽपि परिणामेऽयमनन्तसुखसाधनम् ॥ २२०॥
इति तद्वाक्यपीयूषोत्तीर्णमोहमहाविषः। रङ्गदुत्तुङ्गवैराग्यः प्रव्रज्यां विजयोऽग्रहीत् ॥ २२१ ॥ गुरुः प्रव्राज्य तं प्राज्य