________________
R
AA-%ELA
ततः सत्कृत्य तं पूर्वस्थितावस्थापयन्नृपः । रिपुमप्यागतं गेहं महान्तो ह्यनुगृह्णते ॥ १९० ॥ मत्वा लघुमपि ज्येष्ठं बुद्धिशौ-I र्यादिभिर्गुणैः । चन्द्रसेनं महीजानियाँवराज्ये न्ययोजयत् ॥ १९१॥ चतुरङ्गां चमूं चास्मै महती स वितीर्णवान् । प्रसीदन्तितरां योग्यपुत्रेभ्यः पितरो न किम् ॥ १९२॥ दृष्ट्वाथ नृपसंमानममानमनुजन्मनः। खिद्यते स्म भृशं ज्येष्ठो मन्वानः स्वावमाननाम् ॥ १९३ ॥ मयि ज्येष्ठेऽपि यद्येष भुङ्क्ते राज्यश्रियं पितुः। तदा मदीयमानाय दत्त एव जलाञ्जलिः॥१९४॥ जीजनजननी मा तं जातो वा वियतामयम् । कनीयसाऽपि हा ! यस्य जन्यते मानखण्डना ॥ १९५ । मान एवं प्रधान हि जीवितव्यं मनस्विनाम् । ततस्ते खण्डने तस्य जीवन्तोऽपि मृताः स्मृताः ॥ १९६ ॥ माने म्लानिमुपेतेऽपि गेहं वा ४ देहमेव वा। ये न त्यजन्ति कातर्यात्ते नराः कुकुरा इव ॥ १९७॥ देहत्यागस्तु न स्त्रीवद्युक्तो लोकद्वयाहितः। तथा जीवजानवामोति नरो भद्रशतान्यपि ॥ १९८ ॥ अतः स्थानं परित्यक्तुं साम्प्रतं मम साम्प्रतम् । तिग्मांशुरपि निस्तेजा निजं स्थान
हि मुश्चति ॥ १९९ ॥ एवं विचिन्त्य विजयो निःससार निशान्तरे । कृपाणपाणिरेकाकी सर्वाज्ञातं निशां ततः॥२०॥ क्रामन्नयं क्रमाद्भूमिमतिचक्राम पैतृकीम् । उड्डियाणाह्वयं देशं मतिधाम जगाम च ॥ २०१॥ तत्रोद्यानस्थितं कीर्तिधरं योगधुरन्धरम् । ध्यानलीनतया नासान्यस्तदृष्टिं स दृष्टवान् ।। २०२॥ अहो! अस्य प्रशान्तकपरमाणुमयी तनुः। अहो ! अस्याकृतिर्विश्वविश्वविश्वासनास्पदम् ॥ २०३ ॥ अयं च परमं तीर्थमयं मङ्गलमुत्तमम् । अयं बन्धुरसंबन्धमयं मित्रमकृ-2 |त्रिमम् ॥ २०४॥ दशेनेनापि नश्यन्ति ननमस्य तपस्विनःप्राणिनामापदः सर्वाः शिवा इव विवस्वतः ॥२०५॥ नमस्या पयुपास्यां वा वितन्वन्त्यस्य ये पुनः क्षणातेषामशेषार्थसिद्धयः पाणिपद्मगाः॥२०६॥ तदेतस्य प्रणामेन जन्म साफल्य