________________
दानप्रदीपे
द्वितीयः प्रकाशः।
॥२४॥
VOCIALPRAMOUS
योद्धं कृत्रिमया क्रुधा ॥१७२॥ मिथस्ते कृतसङ्केताः कुमारस्य च सैनिकाः । मध्ये कृत्य विपक्षं तं प्रह प्रावृतस्ततः॥१७॥ तं चानवरतापातिहेतिपङ्कितिरोहितम् । छिन्नातपत्रमत्राणं परित्रस्तपदातिकम् ॥ १७४॥ निरीक्ष्यामुष्य शौर्यादिगुणेरावर्जिताशयः । राजसूनुर्निजान सैन्यान् ससंभ्रममभाषत ॥१७५॥ युग्नम् ॥ श्रूयतां भो ! प्रहारं यः प्रदत्तेऽस्य महीपतेः। स लयति राजाज्ञां जीवंस्त्वानीयतामयम् ॥ १७६ ॥ सर्वे संभूय तेऽप्येनं नियम्य भुजपञ्जरे । अमुञ्चन्त कुमाराने सोऽपि हीन्यग्मुखोऽनमत् ॥ १७७ ॥ अथावोचत सौचित्यं कुमारस्तमुदारधीः।मा हैषीर्मुख्य ! शूराणां शिशुर्मा जितवानिति ॥ १७८ ॥ विजिग्यिषे महाभाग ! प्रपञ्चेनैव यन्मया । पराक्रमेण जेतुं तु भवन्तं कः प्रगल्भते ॥ १७९ ॥ इत्या. है श्वास्य तमादाय समं सप्ताङ्गसंपदा । प्रत्यचालीन्महासेनश्चन्द्रसेनः पुरी निजाम् ॥ १८० ॥ तत्तद्देशाधिपप्राप्तहास्तिका
|दिमहोपदः । स्फायमानमहाःप्राप पुरोपान्तमयं क्रमात् ॥ १८१ ॥ प्रमोदमेदुरस्तस्य कुमारस्य महौजसः। अचीकरदथो8वींशः प्रवेशोत्सवमद्भुतम् ॥ १८२ ॥ रम्भास्तम्भाभिरामाणि तोरणानि चतुष्पथे । रुचिराणि विरच्यन्ते दुकूलरचनादिना है ॥ १८३ ॥ प्रतिमन्दिरमुत्तुङ्गा उत्तम्भ्यन्ते जयध्वजाः । हृतचित्तानि नृत्यानि वितन्यन्ते पदे पदे ॥ १८४ ॥ एवं नृपति
देशेन जायमाने महामहे । यशसेव जयोत्थेन सितच्छत्रेण शोभितः ॥ १८५ ॥राज्यश्रीकेलये शुक्लकमलैरिव चामरैः। वीज्यमानोभयस्कन्धः स्निग्धवाराङ्गणागणैः॥१८६॥ नानागायनगीतालिवाचालितदिगम्बरः । कुमारःप्राविशद्भूपमन्दिर स्फुरदिन्दिरम् ॥ १८७॥ त्रिभिर्विशेषकम् ॥ ततः प्रणम्य भूपाय सेवालं स समापिपत् । व्यजिज्ञपच्च तातायमुत्तमः प्रतिपन्थ्यपि ॥ १८८ ॥ धैर्यगाम्भीर्यशौर्यादिगुणानामाश्रयो ह्ययम् । अतःप्रसन्नया दृष्ट्या द्रष्टव्यः साम्प्रतं त्वया ॥ १८९॥
HOROSCHEMESSACROCCORN.