SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ मास मानसम् । सैन्यपस्य प्रनष्टादिप्रकटीकरणादिना ॥ १५५ ॥ प्रनितः स नृपेणापि वञ्चनाचञ्चरुचिवान् । निश्चिनोमि निमित्तेन स्थास्त्रोरत्रैव ते जयम् ॥ १५६ ॥ ततो दैवज्ञविज्ञप्त संवादिप्रतिपादनात् । तमप्यानन्दितस्वान्तः सच्चकार नरेश्वरः ॥ १५७ ॥ पुरोधाश्चाभ्यधाच्छद्म सामवेदिनमन्यदा । निर्माहि शान्तिकं किश्चिद्येन स्याद्विजयः प्रभोः ॥ १५८ ॥ | सोऽप्यवोचत मायावी वेदमन्त्रैः पवित्रितः । यदि निर्मीयते होमस्तदा भूमीभुजो जयः ॥ १५९ ॥ ततो भूपतिमापृच्छय तं होतारं पुरोहितः । होमं न्ययुक्त निर्मातुं तेनाप्तोऽयममानि यत् ॥ १६० ॥ स चाभिचारिकैर्मन्त्रैहोंमकर्म विनिर्ममे । ततस्तत्रैव सेनायामभवन् मृत्युदा गदाः ॥ १६१ ॥ इतश्च चन्द्रसेनेन निष्प्रत्यूहमसाध्यत । शत्रुनीवृन्निजाज्ञां च सामन्ताः | केऽपि निन्यिरे ॥ १६२ ॥ तदा च चन्द्रसेनस्य सेवालस्य च वांहिनी । ज्योत्स्नेव शुशुभे शुभाशुभ्रयोः पक्षयोः क्रमात् ॥ १६३ ॥ अधामी ज्ञापयामासुः कुमारं च चतुश्चराः । सेवालेन समं देव ! रणस्यावसरोऽधुना ॥ १६४ ॥ ततोऽयं सङ्ग| रोङ्गरङ्गया चतुरङ्गया । सेनया शीघ्रमागत्य तं रुरोध विरोधिनम् ॥ १६५ ॥ सोऽपि शौण्डीरकोटीरः सेवालः स्वबलान्वितः । रणाय निरगाद्दुर्गात्कन्दरादिव केशरी ॥ १६६ ॥ ततो निस्वानजध्यानस्तत्रभानुतुरङ्गमम् । निःशङ्कं ते डुढौकाते सैन्ये योद्धुमुभे मिथः ॥ १६७ ॥ द्वयानामपि वीराणां रणोऽभूदतिदारुणः । तद्भियेव न तत्पार्श्व जयलक्ष्मीः क्षणं ययौ ॥ १६८ ॥ भज्यमानं निजं सैन्यमथालोक्य भयाकुलः । दुर्ग सेवालभूपालः प्रवेष्टुं यावदुद्यतः ॥ १६९ ॥ ते संभूय पुरो| भूय वज्रसिंहादयो नृपाः । तावदूचुस्तमित्युच्चैर्वचश्चतुरिमाञ्चिताः ॥ १७० ॥ स्थिरीभव क्षणं देव ! प्रेक्षस्व प्रेष्य दोर्बलम् । पुरोऽस्माकमयं पाकः किं वराकः प्रयोत्स्यते ॥ १७१ ॥ इत्युत्साद्य पुरस्कृत्य ते सेवालमहीपतिम् । प्रावर्तन्त परैः सार्धं
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy