________________
द्वितीयः प्रकाशा
दानप्रदीपे विदः कोविदमानिनः । जायमाने स्वदेशस्य विनाशे विजयः कथम् ॥ १३८ ॥ सोऽप्युवाच न मे वाचि प्रत्ययस्तहि
पश्चषाः। दिना नेतः!प्रतीक्ष्यन्तां प्रतीतिर्जायते यथा ॥ १३९ ॥ तथा नृपे प्रपेदाने कुमारं स्वचरेण सः। रहस्तदैव दैवज्ञो ॥२३॥
ज्ञापयामास तद्यथा ॥ १४० ॥ प्रभो ! वृत्तान्तमत्रत्यमवगत्य चराननात् । वज्रसिंहादयः केऽपि सामन्ता ज्ञापिताशयाः M॥१४१॥ कलिं कृत्रिममातत्य तिरस्कारपुरःसरम् । निर्वास्य छद्मना चम्वाः कार्याः सेवालसेविनः ॥ १४२॥ युग्मम् ॥
तथैवानुष्ठितं तेन सामान्तास्तेऽपि सैन्यतः । क्रुद्धा इव पृथक् तस्थुः प्रतिपन्धिनृपा इव ॥ १४३ ॥ व्यजिज्ञपंश्च सेवालं लेखप्रेषणतो रहः । सेवांते कर्तुकामाः स्मो न्यत्कृताः शिशुनाऽमुना ॥ १४४ ॥ अथाहूय महामन्त्री पृष्टः सेवालभूभुजा। अत्रायियासवः शत्रुसामन्ता वद कीदृशाः ॥ १४५॥ तेनाप्यवादि देवाद्य समेष्यन्ति ततश्चराः। तेभ्यो निश्चित्य तत्रत्यं यथावत्कथयिष्यते ॥ १४६ ॥ ततो मन्त्री गृहं प्राप्तश्चरं कैतवसेवकम् । आप्तं सर्वत्र कृत्येषु वृत्तान्तं तमजिज्ञपत् ॥१४७॥ दम्भवान् सोऽप्यवर वज्रसिंहाद्या यदि सेवनम् । प्रपत्स्यन्ते तदा चन्द्रसेनोऽपि प्रतिपन्नवान् ॥ १४८॥ त एव तस्य सैन्ये हि रणपारीणताभृतः । अत्रान्तरे चराः प्राप्ताः शत्रुवृत्तान्तमभ्यधुः॥१४९ ॥ तानाकार्य च मन्त्रीन्दुनृपसंसदमासदत् । भूपेन प्रनितास्तेऽपि रिपूदन्तमवादिषुः ॥ १५० ॥ वज्रादिभूपतीन् जातकलहान्निजसैन्यतः। निर्भ चन्द्रसेनोऽस्मत्समक्षं निरवीवसत् ॥ १५१॥ अथावर मन्त्रिणं भूपः साम्प्रतं किं नु साम्प्रतम् । सोऽप्यवोचत सम्मानं तूर्णम
हन्ति देव ! ते ॥ १५२ ॥ ततः प्रधानैरानाय्य तान्नृपः सममानयत् । दुकूलादिप्रदानेन दैवज्ञं च प्रतीतितः॥ १५३ ॥ दशीघ्र जिघांसवोऽप्येते स्वकार्येकरताबहिः। तस्योपचारमाचेरुः शरीरस्येव साधवः॥ १५४ ॥ छद्मनैमित्तिकश्चापि रञ्जया
॥२३॥