SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१८॥ प्रथमः प्रकाशः। कारेषु प्रकाशः प्रादुरस्ति किम् ? ॥ ५५६ ॥ आजन्मतोऽप्यनभ्यस्ता जज्ञेऽस्याहो ! विवेकिता । तन्नूनमद्भुतैर्भाग्यैः फलितं नौ पचेलिमैः ॥ ५५७ ॥ इति प्रीता प्रिया तस्य सद्भोज्यं पर्यवेषयत् । कदाऽप्यास्वादि नो पूर्व पूर्वजैरमुना च यत् ॥ ५५८ ॥ यथा सात्म्यमथाऽभुक्त मुक्तलौल्यः स मौनवान् । यतो विवेकवानेव सम्यग् भोक्तुं व्यवस्यति ॥५५९ ॥ शौचमाचमनेनार्य सम्यग् व्यरचय(हिः । रोषादिदोषकालुष्यापनीत्या पुनरन्तरा ॥५६० ॥ मुखं विभूषयामास ताम्बू. लेन न केवलम् । सूक्तेनाप्ययमुत्सर्पदनल्परसशालिना ॥ ५६१ ॥ स क्षणं सुखशय्यायां विशश्राम महामनाः । भृशं श्रान्त इवाश्रान्तभारवाहादिकर्मभिः ॥५६२॥ न केवलमयं न्याय्यवाणिज्यैरर्थचिन्तनम् । व्यधात्सुधीधर्मशास्त्ररहस्यामर्शनैरपि ॥ ५६३ ॥ अयमावश्यकादीनि सान्ध्यकर्माणि निर्ममे । विवेकश्छेकतां ह्येति समयोचितकर्मभिः ॥ ५६४ ॥ स चकार नमस्कारस्मृत्याद्यं शयनक्षणे । हन्ति विघ्नमिह प्रेत्य दुर्गतिं च विधिः शये ॥५६५ ॥ समये द्रव्यतो निद्रामल्पकालमुपास्त सः। सुतरां जागरामास भावतस्तु दिवानिशम् ॥ ५६६ ॥ वर्यधीवर्जयामास प्रायेणाब्रह्म सोऽन्वहम् । कामानासक्तता लोकद्वयश्रेयस्करी यतः॥५६७ ॥ इति प्रत्यहं सत्कर्मकर्मठः स प्रतिष्ठितिम् । परां प्रापदलङ्कारः सदाचारः सतां यतः॥५६८ ॥ स ताम्रादिमयान्यम्ब्वाद्यमत्राणि व्यधीधपत् । यशोदुग्धमिवाधातुं दुग्धं सद्बुद्धिधेनुतः ॥ ५६९ ॥ तुम्बीपात्राणि कार्पण्ये चक्रे यानि गृहे पुरा । श्रद्धालुः स विशुद्धानि यतिभ्यस्तान्यदान्मुदा ॥ ५७० ॥ अयमाहतसद्मानि निच्छद्मा निरमापयत् । निवासाय नवोढानां पुण्यश्रीणामिव स्फुटम् ॥ ५७१ ॥ अयं जैनानि बिम्बानि प्रदीप्राणि व्यदीधपत् । बहिःपिण्डीकृतानीव पुण्यान्यात्मन्यमात्त्वतः॥ ५७२ ॥ लेख लेखं स हर्षेण पुस्तिकाः स्वस्तिका SAMACHAR ॥१८॥ - -
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy