________________
E-SC
-
जिनं शुद्धवारिणा । पापपङ्कापनोदेन निजमात्मानमप्ययम् ॥ ५३९ ॥ श्लक्ष्णेण रूक्षयामास वाससाङ्गं जिनेशितः । स्वचित्तं त्वार्द्रयामास व्यक्तभक्तिरसेन सः॥ ५४० ॥ सुगन्धिना चन्दनेन केवलीशं न केवलम् । भक्त्या तिलकयामास | यशसा वंशमप्ययम् ॥ ५४१॥ निस्तुलां विमला नव्यां कण्ठेऽतिष्ठिपदर्हतः । कुसुमानामयं मालां गुणानां पुनरात्मनः
५४२ ॥ स्वर्णालङ्कारवारेण सारेण मणियोगतः। पर्यस्कृत जिनं स्वं तु विवेकेनोजवलेन सः॥ ५४३ ॥ पुरस्तादहतो है दीप्रं स प्रदीपमदीपयत् । जात्यरत्नमयं ज्ञानमयं तु हृदये निजे ॥ ५४४ ॥ अक्षतानक्षतानेष निचिक्षेप पुरोऽर्हतः । बीजवापं सृजन पुण्यकृषि कर्तुमना इव ॥ ५४५ ॥ अढौकयत्प्रकृष्टानि स्वादिष्टानि फलानि सः । अर्हतः स्वस्य तु स्वर्गापव-15 र्गादिफलोत्करम् ॥ ५४६ ॥ सद्यस्कं हृद्यमास्वाद्यं नैवेद्यमनवद्यधीः । स न्यधत्त जिनाधीशे सम्यक्त्वं पुनरात्मनि ॥५४७॥ स कालागुरुधूपेन जिनावासमवासयत् । परितः कीर्तिकर्पूरपूरेण तु महीतलम् ॥ ५४८॥ जिनाधिराजमव्याजभक्तिराजन्मविज्ञवत् । अयं नीराजयामास राजयामास चान्वयम् ॥ ५४९ ॥ पुरो जिनस्य कल्याणमयं मङ्गलदीपकम् । अयमुत्तारयामास स्वात्मानं तु भवार्णवात् ॥ ५५ ॥ भक्तितन्त्रैरयं स्तोत्रैर्जिनं तुष्टाव भावतः। तद्गुणै रञ्जितस्वान्तस्तं तु सर्वाऽपि पूर्जनः॥ ५५१ ॥ इत्थं जिनपतेरी विरचय्य विचारवित् । आजगाम निजं धाम पडिंच स विवेकिनाम् ॥ ५५२ ॥ अतिथीनामथातिथ्यमयं तथ्यमपप्रथत् । संविभागं विना नैव भुञ्जते हि विवेकिनः ॥ ५५३ ॥ ततो विधाय
वृद्धादिचिन्तां भोक्तुमुपाविशत् । न भुक्तिसमये सन्तो भवन्त्यौदरिका यतः ॥ ५५४ ॥ दानभोगान्तरायाद्याः पापप्राहपारिका ध्रुवम् । प्रणेशुरस्य दूरेण सद्यो देवप्रसादतः ॥ ५५५ ॥ यतोऽभूदीदृशी बुद्धिर्विशुद्धा दानभोगयोः । शावरेष्वन्ध
Re