SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १७ ॥ पाणिगा ॥ ५२१ ॥ त्वरितं याहि याचस्व प्रभो ! मे पापयामिकान् । दूरीकुरुष्व येनाहमन्वहं स्यां विवेकवान् ॥ ५२२ ॥ विवेको हि समग्राणां गुणानामिह नायकः । लोकद्वयेऽपि सङ्केतनिकेतः संपदां पुनः ॥ ५२३ ॥ गत्वाऽथ स पुनश्चैत्यं तथैवार्थयते स्म तम् । हितां मतिं परेणोक्तां कुरुते हि शुभायतिः ॥ ५२४ ॥ देवोऽप्यतः परं पाप्मयामिकास्तव दूरतः । प्रयास्यन्ति मदादेशादित्युदित्वा तिरोदधे ॥ ५२५ ॥ अथायं गृहमायातः करमन्नरसाशुचिम् । पश्यन् जुगुप्सितः कान्तामवोचत विवेकतः ॥ ५२६ ॥ कोष्णमानय पानीयं येनाहं स्नपये करम् । जुगुप्सते मनो यस्मादीह गृहस्तस्य मेऽश्नतः ॥ ५२७॥ प्रभोद्भेदोऽस्य संपेदे विवेकांशोरुदेष्यतः । अभूदभूतपूर्वा यत्करप्रक्षालनौचिती ॥ ५२८ ॥ नूनं निनंक्षवोऽमुष्य मधु कल्मषयामिकाः । न व्यनक्ति तदुद्रेके विवेक छेकतां यतः ॥ ५२९ ॥ इत्युल्लसितया सद्यस्तयाऽऽनीतेन वारिणा । पाणी संस्नाप्य भुङ्क्ते स्म धनः संपन्नधर्मधीः ॥ ५३० ॥ न केवलं तदाहारैरसौ सौहित्यमासदत् । शमेन द्युम्नतृष्णायाः सन्तोषसुधयाऽपि च ॥ ५३१ ॥ दानभोगौ विना वित्तं निष्फलं मालतीव हा ! । दिनानीयन्ति मे जातमिति निश्यन्वशेत सः ॥ ५३२ ॥ प्रातर्द्विधा प्रबुद्धात्मा जन्मापूर्वमसौ सुधीः । अर्हगुरुप्रणामादि प्रातस्त्यं कृत्यमातनोत् ॥ ५३३ ॥ अयं सस्तौ कवोष्णेन मध्याह्ने गन्धवारिणा । क्षालयन्निव कार्पण्यसंपन्नमयशोमलम् ॥ ५३४ ॥ पर्यधत्त स धौतानि वासांसि शुभवासनः । महांसीव सुबोधेन्दोः प्रसृतान्यन्तरुद्यतः ॥ ५३५ ॥ पूजोपस्करयुक्पाणिः स जिनागारमागमत् । महोदयपुरं गन्तुं प्रस्थानमिव साधयन् ॥ ५३६ ॥ गन्धसारमयं सारघनसारमुदारधीः । सोत्कर्षहर्षतोऽघर्षन्निघर्षन्निजकल्मषम् ॥ ५३७ ॥ जिनाङ्गसंगि निर्माल्यमयं स्नपनकाम्यया । दूरमुत्सारयामास दौर्भाग्यं च निजाङ्गगम् ॥ ५३८ ॥ न परं स्वपयामास स प्रथमः प्रकाशः । ॥ १७ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy