SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पर्यवेषयत् ॥ ५०५ ॥ यावत्कवलयत्येष करेण परिमृज्य तम् । नियमं तावदस्मार्षीद्वभाषे च ससंभ्रमम् ॥ ५०६ ॥ नमस्कृतो नाद्य मया जिनः प्रिये ! तं यामि नन्तुं नियमोऽस्ति यन्मम । कर सिचाच्छादय न त्रपे यथा धौते पुनस्तत्र रसोऽपयात्ययम् ॥ ५०७ ॥ अथ धन्या मुदा दध्यौ जिने भक्तिरकृत्रिमा । अहो ! पत्युर्यदस्मार्षीत्तं क्षुधातॊऽधुनाऽप्ययम् ॥ ५०८॥ कीहक् सीमातिगं चास्य कार्पण्यं पूर्वकर्मजम् । यद्भीरुरियतोऽप्यन्नरसस्यापगमादयम् ॥ ५०९ ॥ परमीहग्विधोऽप्येष बद्धो नियमरश्मिना । यदि जैनालयं याति तर्हि भक्तिवशीकृतः ॥ ५१० ॥ चैत्याधिष्ठायकस्तुष्टः सुरः | स्यादस्य कर्हिचित् । स्वग्नेऽद्य यन्मया दृष्टा तदधिष्ठातृतुष्टता ॥५११॥ युग्मम् ॥ नतिरेकाऽपि जैनी हि भवेत्सर्वेष्टसिद्धये । किं पुनर्नियतं भक्त्या तन्यमाना दिने दिने ॥ ५१२॥ तदीदृशोऽप्ययं यायादिति निश्चित्य सत्यधीः । वाससाच्छादयत्तस्य कार्पण्यमिव सा करम् ॥ ५१३ ॥ अवोचत च चैत्यान्तः कश्चित्त्वां यदि किश्चन । आचष्टे तर्हि पृष्ट्वा मां देयं प्रतिवचस्त्वया ॥५१४ ॥ ओमित्युक्त्वा तथाभूतकरश्चैत्यमुपेत्य सः । जिनं ननाम कर्म स्वं नामयामास चाशुभम् ॥ ५१५ ॥ स पश्चाद्वलते यावत्तावद्भक्तिचमत्कृतः । चैत्यरक्षणकृद्यक्षः प्रत्यक्षस्तमभाषत ॥ ५१६ ॥ चैत्यस्याहमधिष्ठाता द्रढिम्ना नियमस्य ते । देवः प्रसेदिवानस्मि प्रार्थयस्व यथेप्सितम् ॥ ५१७॥ अभ्यधाद्धनराजोऽपि यावदायामि कामिनीम् । पृष्ट्वा तावदिहैवास्स्व देवोऽपि वदति स्म तम् ।। ५१८ ॥ गच्छ वत्स! त्वमागच्छेद्रुतं तावत्स्थितोऽस्म्यहम् । धनोऽपि सदनं गत्वा प्रेष्ठामाचष्ट तुष्टवान् ॥ ५१९ ॥ देवि ! श्रीजिनदेवोऽद्य प्रससाद किमर्थये । साऽप्यूचे नाथ ! सर्वेऽपि संपन्ना नौ मनोरथाः॥ ५२० ॥ संजाता वशवर्तिन्यः स्पष्टमष्टापि सिद्धयः। प्राप्तं त्रिजगदैश्वर्य शिवश्रीरपि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy