________________
दानप्रदीपे
प्रथम: प्रकाशः।
॥४८८ ॥ इत्याकास्य कार्पण्यातिशयं चावगत्य सा। चित्तानुवर्तिनी कान्तमुवाच चतुराग्रणीः ॥४८९ ॥ नातः पर विधास्येऽहमेवंविधमपि व्ययम् । पतिव्रता यतः पत्युः प्रियमेव वितन्वते ॥४९॥ परं कोऽपि न यत्रार्थे व्ययस्तत्सुकृतं कुरु । येन कीर्तिरिह स्फूर्तिमेति प्रेत्य च सद्गतिः॥४९१ ॥ जिनं नमस्य वन्दस्व गुरुं धर्मकथाः शृणु । इत्यादिधर्मकृत्येषु न हि कोऽपि धनव्ययः॥ ४९२ ॥ प्रत्यूचे नीचधीः सोऽपि नमस्यामि मुनीन् यदि । तदा परिचितास्ते मां वञ्चयन्ते वचस्विनः ॥ ४९३ ॥ विहाराः किल कार्यन्ते स्थाप्यन्ते जैनमूर्तयः । चतुर्विधोऽर्च्यते सो जिनस्यार्चा विरच्यते ॥ ४९४ ॥ यतयः प्रतिलाभ्यन्ते दीनादिभ्यः प्रदीयते । तीर्थयात्रा विधीयन्ते लेख्यन्ते श्रुतपुस्तकाः ॥ ४९५ ॥ द एवं हि व्ययितं वित्तमिह कीादिकारणम् । परलोके पुनः स्वर्गापवर्गश्रीनिवन्धनम् ॥ ४९६ ॥ इत्यमी मुनयो वञ्चं वञ्चं
वञ्चनचञ्चवः । व्यययन्ति मया वित्तं क्षीयते चाचिरात्तथा ॥४९७ ॥ वन्द्यमानः परं देवस्तप्ति काञ्चित्करोति न । अतस्त्वद्वचसा भोक्ष्ये नत्वा चैत्ये जिनेश्वरान् ॥ ४९८ ॥ अयं भद्रङ्करो मेऽस्तु यावज्जीवमभिग्रहः । न ह्यत्रार्थव्ययः कोऽपि तुष्टिस्ते च कृता भवेत् ॥ ४९१ ॥ ततस्तुष्टा भृशं प्रेष्ठा तमाचष्टाऽमुनाऽपि ते । सम्यग्धर्मेण भाविन्यः सद्योऽप्यद्भुतसंपदः॥५०॥ तयेत्युत्साहितः सम्यग् नियमं सोऽप्यपालयत् । धर्मे स्यान्मतिरासन्नभद्राणां हि द्रढीयसी ॥५०१॥ साऽपि सांमत्यतस्तस्य धर्मकर्म विनिर्ममे । ययाऽनुवृत्यते पत्युश्चित्तं सा हि पतिव्रता ॥५०२ ॥ एवं स्नेहमयोऽनेहा व्यतीयाय कियांस्तयोः । मिथश्चित्तानुवृत्त्यैव प्रीतिमन्तौ हि दम्पती ॥ ५०३ ॥ स मध्याह्नेऽन्यदा मूों भारमुत्तार्य, वेगतः। भोक्तुं जलव्ययाद्भीरधौताहिय॑विक्षत ॥५०४॥क्षिप्रंक्षिप्रचटंक्षामकुक्षेरस्य बुभुक्षया । सा मूर्तमिव कार्पण्यं सतैलं