________________
दानप्रदीपे
द्वादशः प्रकाश।
॥१९७॥
त्वमभूः पुरा ॥९०॥ शृण्वतीति शुनी तासु संभ्रान्ता साऽभ्युदैक्षत । का इमा मयि सप्रेमाः किमिदं निगदन्ति च॥९॥ किमिदं मन्दिरं कुत्र दृष्टपूर्वमिदं च मे । इत्यूहसजुषस्तस्या जातिस्मृतिरजायत ॥ ९२ ॥ आस्मार्षीच्चाखिलं पुण्यमारसर्याचं पुराकृतम् । ततः सा भवनिर्वेदममन्दमुपसेदुषी ॥ ९३ ॥ पौनःपुण्येन च प्राच्यं निन्दयामास दुष्कृतम् । गत्वा चालोचयामास सर्व केवलिनः पुरः॥ ९४ ॥ संविग्नानशनं तस्य पार्थे सा प्रतिपद्यत । परिपाल्य च सप्ताहं देवभूयमुपेयुषी ॥ ९५ ॥ एवं दुष्टपरीपाका स्पर्धा सद्धर्मबाधिका । सर्वत्र सुधिया त्याज्या पुण्यकृत्ये विशेषतः॥ ९६ ॥ | इति पुण्यमयीर्वाणी केवलिनः सौवपूर्वभवगर्भाः। श्रेष्ठी निशम्य हृष्टः परमं संवेगमायासीत् ॥ ९७ ॥ पुण्यैकतानचेता केवलिनं पुनरवोचत श्रेष्ठी । भगवन्नग्रजजीवो दिवश्चयुतो वा न वाऽद्यापि ॥ ९८ ॥ भगवानपि तमुवाच च्युत्वा सौधमतःस ते भ्राता । उदपादि तामलिप्त्यां श्रेष्ठिकुले भूरितरविभवः ॥ ९९॥ तारुण्येऽप्ययमुल्वणवैराग्यादुपगतार्हततपस्यः। लब्ध्वा केवलसंविदमवनौ विहरत्यहं स पुनः॥ १०॥ इत्याकर्ण्य सकर्णस्तुष्टः श्रेष्ठी विमृष्टवानेवम् । अहह मया मुग्धधिया धर्मः पूर्व व्यराध्येवम् ॥ १०१॥ लब्ध्वाऽपि तां विभूतिं येनाहं व्यसनमीदृशमवापम् । भ्राता तु सम्यगाराद्ध्य धर्ममृद्धिं परां भेजे ॥ १०२॥ इत्थं स जातसंवेगसंगमस्तस्य संनिधौ धर्मम् । दर्शनमूलद्वादशगृहिव्रतोपेतमादत्त ॥१०॥ | परिवर्ण्य तुर्यमंशं धनमर्जितं मया पात्रे । अस्पर्धतया दातव्यमित्यभिग्रहमयं जगृहे ॥ १०४ ॥ क्षमयां बभूव गुरुवरमपराधं पूर्वजन्मविहितमसौ । गुरुरप्यपरं देश भास्वानिव भासयामास ॥ १०५॥ स जगाम तामलिप्त्या क्रमात्ततः पुण्यनिष्ठधीः श्रेष्ठी । तत्र च विशुद्धवृत्त्या वाणिज्यं कर्तुमारेभे ॥ १०६ ॥ यदुपार्जयति स्म धनं तस्यांशत्रयमयं पवित्रात्मा ।
॥१९७॥