________________
तस्याः श्रुतौ पतंस्तीतज्वराय समजायत ॥ ७३ ॥ चैत्येषु प्रत्यहं तासां दृष्ट्वा तांस्तान् महोत्सवात् । अहो ! दूयिष्ट सा8 | दुष्टा कौशिकीव रवेः करान् ॥ ७४ ॥ इति प्रद्वेषदुःखार्ता व्याधिनाबाधि साधिकम् । इहाप्येति परीपाकमत्युग्रं हि शुभाशुभम् ॥ ७५ ॥ हिमेनेवाजिनी तेन दुःस्थावस्थामनायि सा । यथा सथूत्कृतं दृष्ट्वा सर्वस्तामजुगुप्सत ॥७६॥ अनासेव्येयमित्येनां दवयामास भूपतिः। परिवारोऽप्यवामस्त कस्यावज्ञा न तादृशि ॥ ७७ ॥ एवमार्ता मृता चैत्यासत्तावजनि सा शुनी । नहि मत्सरिणां पुण्यवतामपि गतिः शुभा ॥ ७८ ॥ सा चकार विहारान्तरेहिरेयाहिरां मुहुः। मोहः प्रेत्य यदभ्येति प्रागभ्यस्तः शुभाशुभः ॥७९॥ मुदा स्वमपि तच्चैत्यमपि ताः पर्यपूपुजन् । सतां न स्वान्यधीः क्वापि किं पुनधर्म्यवस्तुनि ॥ ८०॥ अन्येयुः समवासात्तित्र कश्चन केवली । सान्तःपुरपरीवारः प्रणनाम च तं नृपः॥ ८१॥ देश-| नान्ते तमप्राक्षुः सहर्षाः मापयोषितः । कुत्र कुन्तलदेवी सा गता पुण्यवती मृता ॥ ८२॥ जगाद भगवान् स्पर्धावधि-| ष्णुतरमत्सरा । चकार कुन्तला सर्व पुण्यकर्ममलीमसम् ॥ ८३ ॥ अतुच्छोत्सर्पिमात्सर्यसंचितेन कुकर्मणा । सा विपद्य | शुनी जज्ञे स्वचैत्यासन्नवासिनी ॥ ८४॥ सर्वत्र मत्सरस्त्याज्यः सुकृते तु विशेषतः। काञ्जिकेनेव दुग्धस्य विनाशस्तेन तस्य यत् ॥ ८५ ॥ इत्याकर्ण्य सकर्णास्ताः परं वैराग्यमागमन् । विरज्यन्ति यतो भव्याः फलं श्रुत्वा कुकर्मणाम् ॥८६॥ ततस्ताश्चैत्यमागत्य नमस्कृत्य जिनेश्वरम् । व्यलोकन्त शुनी स्नेहकरुणाविस्मयान्विताः॥ ८७॥ पुरः प्रक्षिप्य भक्ष्यं च जगुः संवेगसंगतम् । भद्रे ! पूर्वभवे चैत्यं त्वयैतन्निरमाप्यत ॥ ८८ ॥ चक्रे दानाद्यसामान्यं पुण्यमन्यदपि त्वया । परमु|त्सारयामास मत्सरस्तत्सम तव ॥ ८९॥ प्राप्ताऽसि मत्सरादेव भर्सेनीयामिमां गतिम् । राज्ञः कुन्तलदेवी हि महिषी