________________
दानप्रदीपे
द्वादश: प्रकाशन
॥१९६॥
पर्व गर्वमकाः पुरा यशस्कामः । तत्ते कृपणप्रकृतेने संपदो दानभोगफलाः॥ ५७ ॥ तत एवासीः सततं स्फुरदपवाद: पदं च हास्यस्य । मूढो यस्मै यतते लभते हि तदन्यथा भावम् ॥५८॥ क्रोधाध्माततया पुनरजिग्रहद्रव्यमग्रजस्य भवान् । तेन तवाप्येकपदे लक्ष्मीरक्षीयत न्यक्षा ॥ ५९॥ प्रायः स्पर्धाभाजः स्फुरति सतामपि गुणेषु मात्सर्यम् । तेन च मलिनितवृत्तिस्तनोति दुष्कर्ममर्मावित् ॥ ६॥ तथाहि| इहावनिपुरं नाम पुरन्दरपुरोपमम् । जितशत्रुनृपस्तत्र वित्रस्तामात्रशात्रवः॥ ६१॥ राज्यः पञ्चशतान्यस्य प्रशस्यगुणसंपदः । वदान्याः सर्वदा मान्याः पुण्यागण्यादराश्च याः॥ ६२॥ तासु कुन्तलदेवी तु पट्टदेवी बभौ बहिः । तत्त्वतस्त्वपराः सम्यग्धर्मनिश्छद्मकर्मठाः ॥ ६३ ॥ संपन्नाः संपदोऽनल्पास्तासां भूपप्रसादतः। प्रसन्नो हि प्रियः स्त्रीणामतिशेते सुरदुमम् ॥ ६४ ॥ ततोऽद्भुतानि चैत्यानि ताः प्रत्येकमकारयन् । पुण्यमेवोपकुर्वन्ति संपदो हि महात्मनाम् ॥ ६५॥ जिनार्चाश्च सुवर्णादिमयीस्तेषु न्यवीविशन् । उत्तरोत्तरवर्धिष्णुर्भावः पुण्ये सतां यतः॥६६॥ तत्रामात्रानिमाः स्नात्रायुत्सवांस्तेनुरन्वहम् । प्राज्यपूजं यतश्चैत्यं स्वान्ययोबोंधिकारणम् ॥ ६७॥ स्पर्धमाना पुनस्ताभिः कुन्तला कुटिलाशया। तदन्तश्चैत्यमुत्तुङ्गं हिरण्मयमकारयत् ॥ ६८॥ सविशेषमशेषं च तत्र पूजादिकं व्यधात् । प्रयतन्ते हि सस्पर्धाः स्वान्योस्कर्षापकर्षयोः ॥ ६९॥ सरलास्ताः स्वचैत्येषु भक्त्या यं यं महं व्यधुः । तं तं कुन्तलदेवी सा द्विगुणं स्पर्धया व्यधात् ॥७॥ संपदस्या न कस्यास्तु प्रशस्यायाद्भुतामिति । जिनभक्तिं तनोत्येवमन्वमोदन्त तास्तु ताम् ॥७१॥ तस्या व्यनाशयत्पुण्यमतुच्छमपि मत्सरः । विषं दूषयति प्राज्यमपि भोज्यविधि यथा ॥ ७२ ॥ सपत्नीचैत्यगस्तूर्यध्वनिर्माधुर्यवानपि ।
GRAMMARCAN
॥१९६॥