________________
तथा समाच निरपरदा
SAROSALA.
रुते वैषयिके सुखे मनः
SARASॐॐ
कार्तितम् । मदनश्च निशम्य तत्तथा स्वसुतायास्तममस्त वल्लभम् ॥ ५४ ॥ अथ सम्मददुःखगद्गदं न्यगदत्तं मदनोऽरुदन्नदः।
दुहितुर्दयितोऽसि मे मुने ! दुहिता सा च निरीक्ष्यतामियम् ॥ ५५ ॥ भवदीयमिदं गृहं मुने ! धनमेतन्निधयोऽप्यमी तथा । बहु किं सकलो मदादिकस्तव निर्देशपरः परिच्छदः॥५६॥ तदिमानसमानसौख्यदान वरभोगानुपभुङ्ग साम्प्रतम् । उपभुक्तसुखः पुनर्वयःपरिणामे चरणं समाचरेः॥ ५७ ॥ अथ भोगपराङ्मुखो मुनिस्तमभाषिष्ट विशिष्टया गिरा। विषवद्विषयाः सुदारुणाः परिणामे बहुदुःखदानतः॥५८॥ चरणं परिमुच्य यः कुधीः कुरुते वैषयिके सुखे मनः। स विधूय सुधारसं ध्रुवं विषमापातसुखं पिपासति ॥ ५९॥ सुरसेन सतस्त्यजन्ति ये विषयांस्ते जगदुत्तमा नराः । स्पृहयन्त्यसतोऽपि ये च तानधमास्तत्त्वविदाममी मताः ॥ ६॥ दधते तु रतिं गतेषु ये विषयेषु स्वयमेव दूरतः। अधमाधमतां दधत्यमी कथमेतांस्तदुपाददेऽधुना ॥ ६१॥ त्यजनं विषयैरिमैः पुनर्मम लाभाय बभूव भूयसे । अमुनैव यतः समासदं चरणं स्वर्मणिवहुरासदम् ॥ ६२ ॥ इत्यादि निगद्य निःस्पृहो विजहार श्रमणेश्वरोऽन्यतः । मदनश्च सुतापतेः कथामधिगत्येति भृशं विसिष्मिये ॥ ६३ ॥ मनसि व्यमृशच्च केन तं कमला द्राक् त्यजति स्म कर्मणा । इयमेकपदे स्वयं पुनः कथमङ्गीकुरुते स्म मामहो! ६४॥ यदि कश्चिदुपैति साम्प्रतं परमज्ञानधरो महामुनिः। तदुपान्तमुपेत्य संशयं तदमुं शल्यमिवोद्धरे हृदः॥६५॥ इति तं विमृशन्तमन्यदागमनं ज्ञानिमुनेरमूमुदत्। नहि पुण्यवतां मनोरथः क्वचन स्यादफलेनहिर्यतः॥६६॥अथ नन्तुमयुः पुरीजना मदनोऽपि प्रमदोन्मना मुनिम् । प्रणिपत्य निविश्य चाग्रतो विधिना शुश्रुवुरस्य देशनाम् ॥६७॥ अथ तं हृदयस्थितं निजं मदनःप्रश्नयति स्म संशयम् । यतिराह तवास्ति मानसे कुतुकं तर्हि शृणु स्थिराशयः॥६॥
विदाममी मताः ॥६. सुरसेन सतस्त्यजन्ति ये
CACANCAASCORCAM