SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१८८॥ मथ । सदनं मदनस्य चागमन्नगरे गोचरचर्यया चरन् ॥ ४०॥ उपलक्ष्य च तेषु तेष्वयं कनकस्थालमुखेषु वस्तुषु । सतृषी द्वादशः इव चक्षुषी मुहुः कुतुकाक्षिप्तमना निचिक्षिपे ॥४१॥ मदनो वदति स्म तं ततः कनके कर्करके च मानसम् । सममेव प्रकाश मुनेस्तदीक्ष्यसे मम लक्ष्म्यां किमिवाभिलाषवान् ॥ ४२ ॥ अथ साधुवरोऽभ्यधादमुं कमलायां नहि काऽपि मे स्पृहा । तव ऋद्धिमवेक्ष्य किन्त्विमां त्वां पृच्छामि सविस्मयाशयः॥४३ ॥ समगस्त विभूतिविस्तरस्तव कौतस्कुत एष उच्यताम् । मदनो हृदयेऽथ शङ्कितोऽप्यवदत्तं प्रति सस्मितो बहिः॥ ४४ ॥ इयमस्ति पितृक्रमागता रचना मे कनकासनादिका । अखिला कमलाऽप्यसौ तथा भवतः पर्यनुयोग एष कः॥४५॥ श्रमणोऽपि जगाद सस्मितं किमिदं भद्र! मृषोद्यमुद्यते । अभवद्भुजिभाजनादिकं सकलं पूर्वमिदं हि मद्गृहे ॥ ४६॥ सुकृते क्षयमागते त्विदं निलयान्मे निखिलं | पलायत । स्थालस्य तु नश्यतः सतो ग्रहणे खण्डमिदं करे स्थितम् ॥४७॥ त्वमतः कुतुकेन पृच्छयसे न पुनस्त्वद्विभवस्य लोभतः। भुजगादिव बाह्यवैभवाद्विभिमः संयमिनो वयं यतः॥४८॥ इति तं विनिवेद्य तन्मुनिः शकलं स्थालसमीपमानयत् । सुचिरं विरहादिवादितं सपदि स्थालमथालिलिङ्ग तत् ॥४९॥ अनलीकमशङ्कधीरथो तमवादीन्मदनः ससम्मदः । निधिवृन्दमदर्शमन्यदा सदनान्तः समुपागतं स्वयम् ॥ ५० ॥ सवनावसरे ममाऽन्यदा नभसागादिदमासनादिकम् । समयेऽथ भुजेः समाययौ सहसा भोजनभाजनवजः॥५१॥ तदियं कमला पुराकृतैः सुकृतैः सङ्घटिता कुतोऽपिEneer मे । न शुभं सुलभं किमङ्गिनामतिदुर्लभमपि स्वभाग्यतः ॥ ५२ ॥ वितथं प्रथमं त्वचीकथं यदहं मन्तुममुं क्षमस्व मे । भगवन् ! निगद त्वमप्यथो व निवासस्तनयोऽसि कस्य च ॥ ५३ ॥ मुनिनाऽपि निजं पुरादिकं चरितं तस्य पुरः प्रकी SAMACHAR
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy