________________
प्रथमः प्रकाशः।
-
-
दानप्रदीपे|| प्रत्युवाच गुरुः शौर्यपुरे भरतभूषणे । भीमनामा वणिग् जज्ञे भारिकः कृपणाग्रणीः ॥ ४५५ ॥ इभ्यानां भृत्यया
भारमारतः परतो वहन् । स द्युम्नमर्जयामास दुर्भरं ह्युदरं नृणाम् ॥ ४५६॥ मितंपचतया वित्तसंचिचीपुरनुच्चधीः । भुक्ति तैलकदन्नाभ्यामेकवारं चकार सः ॥४५७॥ किं वर्ण्यतेऽस्य कार्पण्यमेकेकेन वराशिना (?)। निर्वाहं पञ्चवर्षीयः कुर्वाणः स्वानकारयत् ॥ ४५८ ॥ स्वजनानामपि स्वल्पेऽप्युत्सवे तुच्छधीरयम् । समगच्छत न वापि किमौचित्यं मितंपचे ॥४५९॥ |वैयग्येणार्जनेऽर्थस्य व्ययभीरुतया च सः । धर्म न जातु शुश्राव दूरे तस्यास्तु तस्कृतिः॥४६०॥ न जातु देवतागारं न धर्मागारमप्ययम् । प्रविवेशानिशं त्रस्तः पशुर्वन्यः पुरं यथा ॥ ४६१ ॥ केवलं भारवाहादिकुकर्माणि स निर्ममे । क्रमाचास्यामिलट्रम्मलक्षं धिग् दक्षतां श्रियः ॥ ४६२ ॥ गुणैरपि सजातीयस्तस्याऽजायत नन्दनः । कार्य बीजानुयायीति भेजे यः प्रकृतिं पितुः ॥ ४६३ ॥ पिता स्वां प्रकृति तस्य पश्यन्नुल्लासमासदत् । पितरः स्वसमाचारैः प्रीयन्ते प्रायशः सुतैः ॥ ४६४ ॥ अथापन्नो दशामन्त्यां पिता पुत्रमवोचत । भारवाहादिभिः क्लेशैम्मलक्षमुपार्जितम् ॥ ४६५ ॥ एतद|न्तर्धनं कृत्वा मद्वदाजीविकापरः । योगक्षेमं वितन्वीथा वित्तैः स्वयमुपार्जितैः ॥ ४६६ ॥ ततस्तस्मिन् मृते सोऽपि बिभ्रा-1 णो भारवाहताम् । तस्मादन्यूनकार्पण्यस्तावद्रव्यममेलयत् ॥४६७ ॥ तथैवाशिक्षयन्मृत्युक्षणे सोऽपि निजं सुतम् ।। सोऽपि द्विगुणकार्पण्यो न वप्तारमजिहिपत् ॥ ४६८ ॥ तथैव मेलयामास लक्षमेषोऽप्यलक्षणः । विधीचक्रे च तिस्रोऽपि लक्षाः पञ्चत्वमाप च ॥ ४६९ ॥ ततस्तस्याङ्गजः सर्वपूर्वजाधिकतद्धनः । धनराजाभिधो दधे कुलाचारधुरीणताम् ॥४७०॥ जज्ञे धन्याभिधा भार्या तस्य शस्यगुणान्विता । व्यराजततरां यस्यामौदार्य धर्मसङ्गतम् ॥ ४७१ ॥ राजहंसी बकस्येव
मायालयामा
-
का॥१५॥
--%