SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १७९ ॥ ॥ अथ द्वादशः प्रकाशः ॥ समृद्धिर्वर्धमानाः श्रीवर्धमानः प्रभुः क्रियात् । यस्यागमः क्षमः सम्यग् विवेके गुणदोषयोः ॥ १ ॥ अथ प्रस्तूयते दाने व्याख्यानं गुणदोषयोः । सगुणस्यापदोषस्य तस्य मुक्त्यङ्गता यतः ॥ १ ॥ आशंसा १ ऽनादरो २ दाने पश्चात्तापो ३ विलम्बिता ४ । गर्वश्चेति स्मृताः ५ पञ्च दोषास्तद्व्यत्यये गुणाः ॥ २ ॥ कैवल्यादपरं दानफलमुत्तानबु द्धयः । यदाशंसन्ति दातारस्तामाशंसां विदुर्बुधाः ॥ ३ ॥ द्विधाऽभ्यधायि सा प्राज्ञैरैहिकी पारलौकिकी । या दातुरिह कीर्त्यादिकामना साऽऽदिमा भवेत् ॥ ४ ॥ सर्वर्द्धिदेन दानेन स्पृहयन्नैहिकं फलम् । विक्रीणाति महारलं वराकः शाक| मुष्ठिना ॥ ५ ॥ न तावद्युज्यते दानं पुण्यकामस्य कीर्त्तये । तत्काग्या क्लिष्टधीर्दानपुण्यं हारयते यतः ॥ ६ ॥ न चायमश्रुते कीर्त्ति सत्यां प्रत्युत हास्यताम् । सतामुपैति गीतादौ तदुपाये कृतादृतिः ॥ ७ ॥ दानं बहुफलं पात्रे बीजं शम्बाकृते यथा । विशुद्धः परिणामो हि दातुस्तत्रैव संभवेत् ॥ ८ ॥ कीर्त्तिकामस्य तु प्रायः पात्रे न रमते मतिः । तदन्यत्रादृतिस्तस्य यतः स्वाभीष्टसिद्धये ॥ ९ ॥ नाप्यर्थसिद्धयेऽनर्थध्वंसार्थं वार्थमुत्तमः । ददीत यदिमौ पूर्वकर्माधीनाविहाङ्गिनाम् ॥ १० ॥ अनाशंसुः पुनः पात्रयोगभावोग्रतादिना । इहैव लभते जातु फलं तद्व्यत्यये तु न ॥ ११ ॥ निशम्यतामत्र निदर्शनं द्वयोः स्त्रियोर्जरत्योः प्रतिवेश्मवासयोः । छाद्मस्थ्ययुग् वीरजिनः क्वचित् पुरे जगाम कस्याश्चन धाम पारणे ॥ १२ ॥ अथेयमानन्दरसोर्मिवर्मिता तत्त्वोक्तिभिर्वासितसप्तधातुका । ससंभ्रमोत्थाभिगमादिकादरं जिनाय | शुद्धान्नमदत्त भक्तितः ॥ १३ ॥ हर्षादवृष्यन्त तदा तदङ्गणे सुगन्धिपुष्पोदकवर्षभूषिताः । सार्द्धाः सुरैर्द्वादश हेमकोटयो द्वादशः प्रकाशः । ॥ १७९॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy