SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ * * कौशलशालिधीः । निहन्तुमघरोगौघं भैषज्यमिव भेजिवान् ॥ १९१ ॥ समितिप्रयतः पर्वदिने धैर्यनिधिर्दधौ । प्रहन्तुमालन्तरारीणां कृपाणमिव पौषधम् ॥ १९२ ॥ नेतुं शिवरमारामां स मन्त्रमिव वश्यताम् । उदारचेताः सस्मार नमस्कारम नारतम् ॥ १९३ ॥ चिरं प्रपाल्याद्भुतपुण्यकृत्यपवित्रमेवं परिपूर्णमायुः । प्रवर्धमानाध्यवसायशुद्धिः श्रेष्ठीश्वरः स्वर्गसमृद्धिमाप ॥ १९४ ॥ ततः स लब्ध्वा सुकुलावतारमवाप्तपूर्वी परमां समृद्धिम् । पवित्रचारित्रमवाप्य मुक्ति समेष्यति क्षिप्तसमस्तकर्मा ॥१९५॥ इत्यद्भुतं धनपतेर्यतिपात्रदानपुण्यप्रभावसुभगं चरितं निशम्य । तत्रावधत्त सततं सुधियः! यथा व: स्वच्छन्दमेव वृणुते शिवसौख्यलक्ष्मीः ॥ १९६ ॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसंताने श्रीदेवसुन्दसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे सुपात्रपात्रदानफलप्रकाशन एकादशः प्रकाशः॥ ११॥ * * * * *
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy