________________
दानप्रदीपे
११७८॥
अकालेऽपि च कालाहिः कालधर्म निनाय तम् । विराद्धदानधर्माणामापदो हि पदे पदे ॥ १७४ ॥ न ये निर्मिमते धर्म-18 एकादश मधमास्ते हि मानवाः । निर्मिमाणानिषिध्यन्ति ये पुनस्तेऽधमाधमाः॥ १७५ ॥ तदुधाः ! पात्रदानादौ धर्मे यत्नो विधी-16 प्रकाशः। यताम् । अपरेषां तदुत्साहविधाने चावधीयताम् ॥१७६॥ एवं गुरूक्तमाकये सभ्या भूपादयः समे । अमात्रप्रमदाः पात्रदानसादरतां दधुः ॥ १७७ ॥ श्रुत्वा भवं निजं प्राच्य श्रेष्ठीशो हृष्टमानसः । सुपात्रे पात्रमात्रस्य दानं कीहर महाफलम् ॥ १७८ ॥ इति सद्ध्यानतो जातिस्मृतिमासाद्य तत्क्षणात् । स्ववृत्तमैक्षत न्यक्षं साक्षादेव यथोदितम् ॥ १७९ ॥ युग्मम् ॥ अथाचष्ट गुरु श्रेष्ठी प्राप्य त्वद्वाक्यदीपकम् । अज्ञानध्वान्तपूरेऽपि पूर्व स्वं भवमैक्षिषि ॥ १८०॥ भगवन् ! जैनधर्मस्य सम्यगफलमवागमम् । कल्पद्रुरिव यः सद्यो दत्ते चित्तेप्सिताः श्रियः॥१८१॥ धर्मोऽयं शरणं भूयादाभवं मे भवे भवे। अधुनापि प्रभो ! धर्मममुं देहि प्रसद्य मे ॥ १८२ ॥ विज्ञप्येति गुरूपान्ते प्रत्यपादि प्रमोदतः। स देशविरतिं दूतीमिव मुक्तिमृगीदृशः ॥ १८३ ॥ सुपात्राय मया पात्रं प्रासुकं देयमित्ययम् । जग्राह चाय्यभावेन यावज्जीवमभिग्रहम् ॥१८४॥ प्रत्यपद्यन्त भूपाद्याः सम्यक्त्वाद्यं परेऽपि च । कस्कः श्रेयस्करं दृष्टफलं नाद्रियते सुधीः ॥ १८५ ॥ ततः केवलिनं नत्वा 8 तन्वा धर्ममयं मनः। भूपालः पौरलोकश्च श्रेष्ठी च गृहमागमन् ॥१८६॥अथ राज्यमिव प्राज्यमहद्धर्ममुपायं सः । मुदितः पालयामास सदाचरणसादरः ॥१८७॥ सपर्यामास वर्याभिः सपर्याभिर्जिनेश्वरान् । दत्तचित्तप्रसादांश्च प्रसादान् स व्यदी- ॥१७॥ धपत् ॥ १८८ ॥ प्राशुकाशनपानाचैः स यतीन् प्रत्यलाभयत् । साधर्मिकांश्च भोज्याद्यैरमानं सममानयत् ॥ १८९ ॥ तीर्थ-18 यात्रादिसंपन्नशासनोन्नतिशाणया । नित्यं सम्यक्त्वरलं स नितान्तमुदतीतिजत् ॥ १९० ॥ स द्विरावश्यकं पथ्यक्रिया