________________
दानप्रदीपे ॥१४॥
प्रथमः प्रकाशा
%ASHNES-R
|| विलम्बमिह मा विधाः । पुण्ये बह्वन्तराये हि प्रमादो नोपपद्यते ॥ ४२१ ॥ मेघनादकुमारोऽपि भीतः कर्मविपाकतः।
गुरुं व्रतमयाचिष्ट भवागीन कः सुधीः ॥ ४२२ ॥ गुरवोऽपि जगुर्भोगफलं कर्म निकाचितम् । तवास्ति साम्प्रतं तेन न ते चारित्रयोग्यता ॥ ४२३ ॥ अवश्यं हि त्वया भोगा भोक्तव्यास्तद्विपाकतः । देवानामपि दुष्पापा वर्षाणां लक्षमक्षताः ॥ ४२४ ॥ कुमारोऽपि जगौ भोगसुखैः किं तैर्विषैरिव । यानि भुक्तानि जायन्ते विपाके विपदेऽङ्गिनाम् ॥ ४२५ ॥ जगौ गुरुरिदं सत्यमेव किन्त्वशुभं यथा । नाऽभुक्तं क्षीयते कर्म तथा शुभमपि ध्रुवम् ॥ ४२६ ॥ आयसीवाऽशुभं कर्म सौवर्णीव शुभं पुनः । शृङ्खला स्खलयेत्कं न मुक्तौ प्रस्थातुमुद्यतम् ॥ ४२७ ॥ क्षये तु कर्मणस्तस्य वर्षलक्षादनन्तरम् । तपस्या तेऽपि शस्यात्मन् ! भाविनी शिवदायिनी ॥ ४२८ ॥ तावता विधिवत् श्राद्धधर्ममाराधयाधुना । अतोऽपि कियती कर्मनिर्जरा तव भाविनी ॥ ४२९ ॥ कुमारोऽथ समं पल्या प्रमोदेनोदरंभरिः । द्वादशव्रतविस्तीर्ण श्राद्धधर्ममुपाददे ॥ ४३० ॥ व्रतोत्सुको गुरुं नत्वा प्रस्थितो नगरं प्रति । प्रौढोत्सवैः कुमारं तं पुरे प्रावीविशन्नृपः॥४३१॥ ततो राजा कुमाराय दत्त्वा साम्राज्यमार्यधीः । व्रतं भेजे तपस्तेपे ययौ च सुगति क्रमात् ॥ ४३२ ॥ मेघनादमहीन्द्रोऽथ प्राच्यपुण्योपढौकितम् । बुभुजे भुवि साम्राज्यं स्वाराज्यमिव वासवः ॥४३३ ॥ केयूरकुण्डलमुखाभरणानि रत्नस्वर्णात्मकानि शयमा(ना)सनमद्वितीयम् । क्षौमादिदिव्यवसनं च यथेच्छमस्मै कच्चोलकं प्रतिदिनं द्युमणीव दत्ते॥४३४॥समं मदनमञ्जर्या दत्तांस्तेन नवान्नवान् । दिव्यभोगानभुक्तायं शालिभद्र इवान्वहम् ॥ ४३५ ॥ दीनानाथादिषु स्वर्णकोटीर्दश दिने दिने। स दानी व्यययामास सतां ह्यौदार्यमद्भुतम् ॥ ४३६ ॥ स रौप्यादिमयान माया हारानिव सहस्रशः। विहारान् कार
॥ १४ ॥
AKAR