________________
लिभान्धा निधनाद्याननेकधा । इहैवाचवतेऽनर्थान् प्रेत्य तास्तास्तु दुर्गतीः॥४०९॥ यदि धर्मार्थतामर्थनयन्ति विधिवद्वधाः।
सन्तोषसुहितास्तहि स्यादेषोऽपि सुखावहः ॥ ४१०॥ अर्थः ॥ यत्र संगच्छते धर्मस्तत्सर्व सुखदं भवेत् । नायं संगच्छते है यत्र तत्सर्व दुःखदं पुनः॥४११॥ अतःश्रीधर्म एवायमन्वयव्यतिरेकतः। हेतुः सर्वसुखश्रीणां पर्जन्य इव वीरुधाम् ॥४१२॥ __ इत्यास्वाद्य गुरोः पुण्यदेशनां गोस्तनीमिव । भूपाद्यास्त्यक्तसंतापाः प्रापुराप्यायनां पराम् ॥ ४१३ ॥ अथ माभृत्तमप्राक्षीत् प्रभो! नृपनिदेशतः। अज्ञातैकाङ्गिघातेन ययेषां फलमीदृशम् ॥ ४१४ ॥ तर्हि जन्तूनमन्तून्नः शतशः सततं नताम् । का गतिविता स्थानं सप्तमे नरकेंऽपि नः॥ ४१५ ॥ जगाद गुरुराजस्तं सत्यमेतन्महीपते। कर्मणां प्रागुपात्तानामीदृश्येव दुरन्तता ॥ ४१६ ॥ वधबन्धे छिदाद्यं हि कर्म निर्मीयते पुरा । तद्विपाको जघन्योऽपि श्रुते दशगुणः स्मृतः ॥ ४१७ ॥ तदुक्तम्
"वहमारणअब्भक्खाणदाणपरधणविलोवणाईण । सबजहन्नो उदओ दसगुणिओ इक्कसिकयाणं ॥१॥
तिबयरे अ पओसे सयगुणिओ सयसहस्सकोडिगुणो । कोडाकोडिगुणो वा हुज बिवागो बहुतरोय ॥२॥" शक्यो वारयितुं वार्धिरुद्धेलो जातु बाहुभिः। न पुनःप्राक्तनकर्मपरीपाकः समापतन् ॥ ४१८ ॥ परं यदि तपस्तीनं तप्यते संवृतानवः । क्षयः कुकर्मणां मर्माविधामपि तदा ध्रुवम् ॥ ४१९॥ यदुक्तम्
"पुविं दुच्चिन्नाणं दुप्पडिकंताणं वेअइत्ता मुखो, नत्थि अवेअइत्ता, तवसा वा झोसइत्तेति ॥" अथ श्मापतिराचख्यौ विषयेषु परामुखः । कर्ममर्मनिरस्यायै तपस्यायै प्रसीद मे ॥ ४२० ॥ गुरुप्रष्ठोऽप्यभाषिष्ट