________________
दानप्रदीप
AR...
प्रथमः प्रकाश
॥१३॥
ज्वालयितुं कश्चिदाज्ञालोपसकोपधीः । तान्ययुत नृपोऽन्येधुर्न नृपा हि कृपास्पदम् ॥ ३९२ ॥ तत्र ते सायमायाता| दयार्दीभवदाशयाः । स्वयं विचारयामासुश्चत्वारोऽपि परस्परम् ॥ ३९३ ॥ पशुबालाबलाविप्रतपस्व्यादिभिराकुलः । ग्राम|श्चेद्दह्यते तर्हि पातकं श्वभ्रपातकम् ॥ ३९४ ॥ दहामश्च न चेदाम तन्नृपाज्ञा विलुप्यते । हहा वैषम्यमापन्नमितो व्याघ्र ले इतस्तटी ॥ ३९५ ॥ धिर धिक् तानधमान् भृत्यान् स्वकीयोदरपूर्तये । पापकर्माणि निर्माय निरयं स्वं नयन्ति ये ॥३९॥
दुःखं चासंख्यवर्षाणि सहन्ते तत्र दुःसहम् । इहाकीर्त्यपमृत्यादीन् विन्दन्ते च पदे पदे ॥ ३९७ ॥ वरं वन्यफलैर्वृत्तिर्दास्यं धर्म्यगृहे वरम् । न तु सेवा नरेन्द्रस्य दुरन्तदुरितास्पदम् ॥ ३९८ ॥ एवं विमृश्य ते सीम्नि कणाम्बापूलकोत्करम् । दहन्ति स्म स्वस्वकर्मवश्या लेश्या हि देहिनाम् ॥ ३९९ ॥ ग्रामद्वारे च तच्चिद्रं कृत्वा स्वं स्थानमासदन । प्रविष्टोऽभूत्कणाम्बान्तः साशकः कोऽपि हालिकः॥४०॥ स तत्र दग्धदेहः सन् वटेऽस्मिन् व्यन्तरोऽजनि । वल्यादिजातमृत्यूनां प्रायो वैयन्तरी गतिः॥४०१॥ चत्वारः क्षत्रियास्ते तु मृत्वा राजादिवंशजाः । करुणापरिणामेन कुमारा अभवन्नमी ॥ ४०२ ॥ वटागतान्नमून् दृष्ट्वा व्यन्तरश्चाकुपत्तराम् । अहमेतैर्विना हेतुं प्रागधक्षीति दोषधीः॥ ४०३ ॥ नियन्तां स्वयमेवामी दुर्धियेति विचिन्त्य च । सुवर्णपुरुषीभूय प्रतियाम पपात सः॥ ४०४॥ धिर धिग् मौग्ध्यं यदधुग्भ्योऽप्येभ्यो द्रुह्यत्ययं मुधा । न ह्यदह्यत विज्ञाय तैरेष द्वेषतः पुरा॥४०५ ॥ अथ लोभमहाभूतविकलीभूतचेतसः। कुमारा मारयामासुश्चत्वारस्ते परस्परम् ॥४०६ ॥ वैरिशुद्धिं विधायेति व्यन्तरः प्रीतिमाप सः । नराणां हि भवेन्मृत्युय॑न्तराणां तु कौतुकम् ॥४०७॥ वत्सैवं क्रोधलोभायैर्विश्व कलकलायते । इत्यालापं सृजन्तौ तौ यती जग्मतुरग्रतः॥४०८॥ एवं विभवलो
%
SC-