SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१७५॥ स्पृहयालवः । इहैव निधनं प्रापुः परत्र नरकव्यथाः॥७६ ॥ तदन्यायमयीमेतां दुर्मतिं दूरतस्त्यज । मुश्चामुं च मुधा वाद हितं स्वस्य यदीहसे ॥ ७७॥ एकादशः । इति वृद्धैनिषिद्धोऽपिनासौ तत्याजतं कलिम् । प्रयासेऽपिशुनः पुच्छं नहि मुञ्चति वक्रताम् ॥७॥ साम्प्रतं नार्यमाणोऽस्ति प्रकाशः। युम्माभिर्मम शेवधिः प्रभाते यदि भूभर्तुः समक्षममुमाददे॥७२॥ तदा शक्तिःप्रमाणं मे युष्माभिः खलु वीक्ष्यताम् । इत्युक्त्वा सहसोत्थाय स जगाम निजं गृहम् ॥ ८॥ असत्यभाषिणस्तस्य मुखं वीक्षितुमक्षमः। जगत्साक्षी तदा मन्ये द्वीपान्तरमदुद्रुवत् ॥८१॥मा मृषा दुष्ट ! भाषिष्टा मत्युरन्तिक एव ते । इतीव गगनाग्रस्थाश्नुकूजुस्तं शकुन्तयः॥८२॥ दिशः कश्मलतां ध्वान्तनिकरेण न केवलम् । भेजुः किन्तु तदात्माऽपि पाप्मपूरेण सर्वतः॥८३॥ कथं निधि ग्रहीष्यामि |दण्डयिष्याम्यमुं कथम् । इति क्लिष्टपरीणामपरितः स्वपिति स्म सः ॥ ८४ ॥ पातकेनेव मूर्तेन रौद्रध्यानसमुद्भुवा। कृष्णेन | दन्दशूकेन स तस्यां निश्यदश्यत ॥ ८५॥ तदायं नरकासातवर्णिकामिव नाडिकाम् । वेदनां वेदयामास विषावेगोत्तर|ङ्गिताम् ॥ ८६ ॥ सङ्गतिर्नास्य पापस्य युक्तेतीव वितळ सः। दूरतस्तत्यजे प्राणैर्द्विजैरिव जनङ्गमः ॥ ८७॥ कीर्ति निकृ न्तति विपत्तिशतानि दत्ते दुःखानि यच्छति सुखानि तनूकरोति । धर्म लुनाति दुरितानि च यस्तनोति सेवेत कः कृत|मतिस्तमसत्यवादम् ॥ ८८ ॥ अथो धनपतेः पुण्यं पापं तस्य च तादृशम् । साक्षात् कर्तुमिव प्राप कर्मसाक्षी नभोऽङ्गणम् ॥ ८९ ॥ तमुदन्तमथाकर्ण्य वदति स्म मिथो जनः । निधिर्धनपतेः पुण्यैर्बुवमाविबभूव सः ॥९०॥ अयं लोभाभिभूत-150 त्वादसद्भूतमवोचत । निष्पुण्येन हि नानेन स द्रष्टुमपि पार्यते ॥९१॥ हहा! कथमकालेऽपि कालधर्म जगाम सः। यदि ॥१७५॥ HIGHICIEROGIRI
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy