SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ एकादश प्रकाशः। दानप्रदीपे लत्तानलोचनः । हृष्टः संजगृहे सद्यः स्वगृहे स गृहेश्वरः ॥४२॥ अथ पूर्वगृहस्वामी लोभान्धीकृतधीर्वणिक् । तमादातुं समं तेन कलिं प्रक्रमते स्म सः॥ ४३ ॥ मदीयपूर्वजैः पूर्व निधिरत्र न्यधीयत । इतीह स्थविरालापं शतशः श्रुतपूर्व्यहम् ॥१७४॥ ॥४४॥ किन्तु तस्याप्तये स्थाननैयत्यानवधारणात् । मया मूढमतित्वेन न कदाऽप्युपचक्रमे ॥४५॥ तस्मादयं निर्विमर्श मदीयो मम दीयताम् । न युज्यते तवादातुं परकीयतया पुनः॥४६ ॥ इत्याद्यलीकं जल्पाकः परिकल्प्य जजल्प सः। न खलु स्खलना क्वापि मृषाभाषेकजीविनाम् ॥४७॥ ततो धनपतिः श्रेष्ठी शिष्टोचितमुवाच तम् । यदि भद्र ! त्वदीयोऽयं निधिरादीयतां तदा ॥४८॥ प्रतीतिः परमत्रार्थे प्रतीतजनसाक्षिकम् । उत्पाद्यतां यथा सद्यस्तुभ्यमभ्येति शेवधिः ॥४९॥ स वणिक् पुनरूचे तमहो ! ते काऽपि चातुरी । प्रतीतिं याचसे यन्मां निधौ मद्नेहनिर्गते ॥५०॥ ईदृशीं चातुरीं त्यक्त्वा समर्पय निधिं मम । सम्प्रत्येवान्यथा गत्वा पूत्करिष्ये नृपाग्रतः ॥५१॥ इत्युन्मत्तमिव स्वैरं प्रलपन्तमसङ्गतम् । मार्गाध्वन्यधियः क्रुद्धा ज्ञातिवृद्धास्तमभ्यधुः॥५२॥ अलीककल्पनाजालवाचाल ! किमशृङ्खलम् । रारटीषि त्वमुल्लुण्ठ इव धर्मनयातिगम् ॥ ५३ ॥ नहीयन्तमयं कालं त्वद्वंश्येन परेण वा । श्रुतपूर्वोऽथवा ज्ञातपूर्वस्त्वत्पूर्वजाहितः॥५४॥ सम्प्रति त्वस्य भाग्येन निधौ प्रादुर्बभूवुषि । किं मुधा मुग्धसंबन्धमुद्गुणन्न हृणीयसे ॥५५॥ बहुधा वसुधायां हि निधानानि पदे पदे । प्रादुष्यन्ति पुनः पुण्यप्रसादादेव देहिनाम् ॥ ५६ ॥ भवन्गेहभुवः स्वामी बभूवायं निधेरपि । गोः प्रभुर्जायमानस्तद्गर्भस्यापि भवेन्न किम् ॥ ५७ ॥ न च किंचिद्विवादेन निर्निदानेन लभ्यते। प्रत्युतागन्तुकानेकविपदामयमास्पदम् ॥ ५८ ॥ अन्यायेन धनाशां च दुर्मेधा विदधाति यः। तमापदः प्रपद्यन्ते सुहृद ॥१७४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy