SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१७॥ "अलाबु दारुपात्रं च मृन्मयं विदलं तथा । एतानि यतिपात्राणि मुनिः स्वायंभुवोऽब्रवीत् ॥१॥” इति । एकादश नवधातुमयं पात्रं कल्पते कल्पशाखिनाम् । निर्ग्रन्थतां निगृह्णाति यतस्तस्य परिग्रहः ॥११॥ तदुक्तं श्रीदशवैकालिके प्रकाशा ___"कंसेसु कंसपाएसु कुण्डमोएसु वा पुणो । भुञ्जन्तो असणपाणाई आयारा परिभस्सई ॥१॥” इति ॥ मूर्छा मलिम्लुचारेका पलिमन्थः कलिस्तथा । इत्याधनर्थसार्थस्य धातवो हेतवो ह्यमी ॥ १२॥ यतिभ्यः सङ्गतं दातुं पात्रं शास्त्रोक्तमेव तत् । जिनोपज्ञं यतः पुण्यक्रिया सर्वा हितावहा ॥ १३ ॥ मोक्षस्याङ्गेषु योगेषु व्यापूतानां तपस्वि-18 नाम् । दत्त्वा पात्रं न के पात्रं भवेयुः शिवसंपदाम् ॥ १४ ॥ विधिना यः सुपात्राय पात्रं दत्ते पवित्रधीः । स्वयंवरास्तमायान्ति श्रियो धनपतिं यथा ॥१५॥ तथाहि| स्वविभूतिपराभूतपुरुहूतपुरं पुरम् । जज्ञेऽचलपुरं नाम ललाम स कलावनेः॥१६॥ यत्र रात्रौ मणिज्योति?ति-| | तेषु समन्ततः । धनिनोऽदीदिपन् दीपं मङ्गलायैव वेश्मसु ॥ १७॥ रेजे. पराक्रमाक्रान्तदिक्चक्रः शक्रविकमः । तत्र शत्रुतमःसूरः सूरतेजा नरेश्वरः॥१८॥ यस्य धाराधरो धाराजलं युद्धे व्यतस्तरत् । क्षणात्तृणोद्गमश्चित्रं शत्रुवक्रेष्वभूत् पुनः॥ १९ ॥ जज्ञे धनपतिस्तत्र व्यवहारिशिरोमणिः । यस्यानिशं मनोमीनो लीनो धर्मजलाशये ॥२०॥ यथौ-18 |चित्यं सुपात्रादौ तन्वानो दानमन्वहम् । स्वमर्थसार्थमत्यर्थ कृतार्थीकुरुते स्म सः॥२१॥ तस्य प्रतिकलं पुण्यविपा ॥१७३॥ केन पदे पदे । संपदः स्फातिमासेदुः पयोदेनापगा इव ॥ २२ ॥ परोपकारशालिन्या सततोपचयाढ्यया । साधारण इवा| रामः संपदा ख्यातिमाप सः ॥ २३ ॥ कार्पण्याद्यगुणावासस्तस्याभूत्पातिवेश्मकः । तत्र निष्पुण्यमूर्धन्यो धनावहवणिक्
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy