SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प्रतिशब्दमिवावदत् ॥ ३९४ ॥ ममाप्युत्कण्ठते चेतो मेलितुं तव मातरम् । सतीनामेव हि श्वश्रूनिदेशः शेखरायते ॥ ३९५ ॥ भवदीयपुरस्यापि दिदृक्षा मम विद्यते । नमस्या खलु नो कस्या निजकान्तस्य जन्मभूः ॥ ३९६ ॥ ततः प्रसद्य मां नीत्वा तत्र पादोऽवधार्यताम् । याति क्वापि किमु त्यक्त्वा कौमुदी कौमुदीपतिः ॥ ३९७ ॥ इति तद्वाचमाचम्य द्राक्षामिव स हर्षितः । प्रोचे प्रिये ! निजप्रीतिरनुरूपं न्यरूपयः ॥ ३९८॥ परं तत्यजुषो गेहमनेहा मेऽभवद् बहः । | यथावत्तेन तत्रत्या प्रवृत्तिर्नावबुध्यते ॥ ३९९ ॥ नापि च ज्ञायते तत्र वस्तुं संप्रति योग्यता। अत्र भूपप्रसादस्तु कल्पदुरिव पुष्पितः ॥ ४०॥ ततस्तावदहं पूर्व तत्र गच्छामि कामिनि ! । मत्वा स्थित्यहतामाशु त्वामाकारयिताऽस्म्यहम् ॥४०१॥नो चेन्मातरमाकार्य तूर्णमेताऽस्मि तेऽन्तिकम् । त्वमास्स्व तावदत्रैव पवित्राचारचारिणि ! ॥४०२॥ संभाष्येति सहर्ष तां तया निर्मितमङ्गलः । सारेण परिवारेण स चचालाविलम्बितम् ॥ ४०३ ॥ शालिग्रामस्य सीमायामायांतः स्वल्पकालतः। विश्रान्तः स तरुच्छाये ध्यायति स्म महाशयः॥४०४॥ भूयांसो दिवसा जाता निशान्तान्मे निरीयुषः । न च काश्चन साश्चर्यामूर्जितामृद्धिमार्जिजम् ॥४०५॥ यां प्राप्य प्रीयते माता चिराय विरहार्दिता । यथातपर्तुसंतप्ताऽवनी कादम्बिनीं नवाम् ॥ ४०६ ॥ युग्मम्। सर्वाङ्गीणगुणापूर्णा लेभे लीलावती च या ।साऽपि पण्यमहेलेत्यवहेलैकनिबन्धनम् ॥ ४०७॥ ऋद्धिप्रभवमौज्वल्यमप्राप्तं निजमाननम् । मातुरत्यर्थदुःस्थायाः कथंकारं प्रदर्शये॥ ४०८ ॥ अनुलोमं च मे दिष्टं तत्तदिष्टाप्तितः स्फुटम् । अनुलोमे नृणां चास्मिन् व्यवसायः फलेग्रहिः॥४०९॥ संपदाप्तौ परं सद्यः किमिदानीमुपक्रमे । आः स्मृतं वृक्षयक्षस्य निक्षेपोऽस्ति वरो मम ॥ ४१०॥ दैवीभाषा च पाषाणरेखावन्न मृषा खलु ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy