SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे १६६॥ 45S5HRSSHREER विस्तीर्णा दिव्यास्तरणहारिणीम् । उद्दामकामवाहस्य खेलितुं तु खलूरिकाम् ॥ ३७८ ॥ नानास्थानाश्रितां मञ्जव्यञ्जनां दशम: | रुचिरस्वराम् । सा तमध्यापयामास समग्रां भोगमातृकाम् ॥ ३७९ ॥ त्रिभिर्विशेषकम् ॥ दिव्याङ्गरागशृङ्गारताम्बूलाधु- प्रकाशा |पचारतः । तदीयादयमन्वर्थी क्षणदां मन्यते स्म ताम् ॥ ३८०॥ दत्ते चित्तेप्सितं तस्मै भोजनाच्छादनादिकम् । सा| प्रेम्णा सम्यगाराद्धा स्वर्मणीवानणीयसा ॥ ३८१ ॥ अहो ! धर्मस्य माहात्म्यमगम्यं चर्मचक्षुषाम् । यदस्मै कामितं दत्ते द्युम्नं पण्यरमण्यपि ॥ ३८२॥ क्रीडतो रतिपीयूषवाप्यामाप्यायनासृजि । बहवोऽपि तयोरेवं मुहर्तन्ति स्म वासराः |॥ ३८३ ॥ अन्यदा मातुरस्मार्षीत्सुखोत्कर्षेऽप्यसौ सुधीः । कुलीनतोचितं चित्ते चिन्तयामास चार्तितः ॥ ३८४ ॥ धिग्मामधममूर्द्धन्यं निराधारां स्वमातरम् । त्यक्त्वा तीर्थमिवाराध्यं यः स्वैरित्यमशिश्रियम् ॥ ३८५ ॥ पवित्राः खलु ते पुत्रा जननीमन्वहं निजाम् । शुश्रूषन्ते सहर्ष ये प्रयता देवतामिव ॥ ३८६ ॥ भूयादजननिस्तस्य मुधाम्बायौवनच्छिदः । नमस्यति न यः प्रातः स्वमातुश्चरणाम्बुजम् ॥ ३८७ ॥ दिनं तदेव सानन्दं स क्षणः क्षणकारणंम् । यस्मिन् मातुः पदाम्भो जरजो मे तिलकायते ॥ ३८८ ॥ तं च चिन्ताञ्चितस्वान्तं साऽवगत्य सचेतना । प्रेमपूरं किरन्तीव सविषादमभाषत R॥ ३८९ ॥ बाधते व्याधिराधिर्वा चिन्ता वा देव ! काऽपि ते । यत्तवाजातपूर्वाऽद्य दृश्यते विमनस्कता ॥ ३९० ॥ तव दुःखं च संक्रान्तमादर्श इव मे हृदि । तन्नाथ ! कथ्यतां सद्यो यदि गोप्यं न वर्तते ॥ ३९१ ॥ ततो विहस्य स प्राह|3|॥१६॥ |प्रिये ! किमिदमौच्यत । गोप्यं किमस्ति तद्वस्तु यदपह्नवतेऽपि ते ॥ ३९२ ॥ न व्याधिप्रमुखं किंचिद्बाधते मम मानसम्।। सपत्राकुरुते किन्तु मातुर्विरहजा व्यथा ॥ ३९३ ॥ पतिचित्तानुवृत्त्या या चेष्टते सा पतिव्रता । एवं विचिन्त्य साऽप्यस्य SAGASKOSLAOSAS
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy