________________
नामग्रणीरेष त्वं चाद्भुतकलास्पदम् । योगस्तधुवयोरस्तु रतिप्रद्युम्नयोरिव ॥ ३६१॥ अथ राजप्रसादेन कुमारः प्राप्तविक्रमः । उज्जगार गिरं वेलामिव दुग्धमहोदधिः॥ ३६२ ॥ जीयन्ते स्म मया वापिनियुक्ताः सकलं धनम् । दाप्यता देव ! तल्लभ्यं सभ्याः प्रतिभुवोऽत्र मे ॥ ३६३ ॥ क्षोणीशस्तानथाचख्यौ समक्षीकृत्य साक्षिणः। किं न ध्वजभुजङ्गाय दीयते पणितं धनम् ॥ ३६४ ॥ ततस्ते जगदुदीनवदना मेदिनीश्वरम् । मौग्ध्येन गृहसर्वस्वमस्माभिरपणाय्यत ॥ ३६५॥ प्रमाणं देवपादानामादेशः सर्व एव नः। परं भवेद्यथावृत्तिस्तथाऽस्मभ्यं प्रसद्यताम् ॥ ३६६ ॥ कुमारः स्फारकारुण्यभारितोऽथ नृपं जगौ । मयाऽध दयया तेषां मुक्तमधं तु दाप्यताम् ॥ ३६७ ॥ ततः प्रीतो नृपस्तेषां विभाज्य निजमत्रिणा । सोदरस्येव तस्याशु सर्वस्वार्धमदीदपत् ॥ ३६८ ॥ इति प्राप्तनृपामानसम्मानं स महामहम् । तमानिन्ये निजागारं कुमारं सा पतिव्रता ॥ ३६९ ॥ अथ तस्य कुमारस्य तेजसेव पराजितः । लज्जमानो जगत्साक्षी जगाम दृगगोचरम् ॥ ३७० ॥ प्रियालोकमुदा स्मेरे नेत्रे तस्याः स्वजिष्णुनी । निभाल्य नलिनावल्यान्यमील्यत भयादिव ॥ ३७१ ॥ निजं| संहरतस्तेजस्तदंशा इव भास्वतः । तस्थिवांसस्तदावासे तदा दीपा दिदीपिरे ॥ ३७२ ॥ कलानां निलयः सौम्यः सुवृत्तः सुमनःप्रियः। कुमारस्तमृहे व्योम्नि सोमः सममुदीयिवान् ॥ ३७३ ॥ शङ्के पङ्केरुहं त्यक्त्वा लक्ष्मीय॑क्षाऽपि भेजुषी । मुखारविन्दमेतस्यास्तदा संमदमेदुरम् ॥ ३७४ ॥ भृशं विकाशमासेदुः कैरवाणि न केवलम् । किन्तु तस्या वयस्यानामा-|
स्यान्यपि समन्ततः ॥ ३७५ ॥ मन्ये रजन्यास्तारुण्ये रागो गगनतोऽगमत् । तस्या हृदयमेतस्य तत्राभावः कुतोऽन्यथा 3 M॥ ३७६ ॥ अथागुरुस्फुरद्धूपवासिते वासवेश्मनि । मौक्तिकस्तबकाकीर्णविस्तीर्णोल्लोचरोचिते ॥ ३७७ ॥ शय्यां प्रस्तीर्य