SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ तत्र त्वदागमोत्कण्ठामकुण्ठां हृदि बिभ्रती । प्रेषयामास ते लेखं सुमुखी सा स्वहर्षतः ॥ २५९ ॥ एवमाख्याय तं लेखमर्पयामास भामहः । कुमारोऽपि प्रमोदेन वाचयामास तद्यथा ॥ २६० ॥ स्वस्ति स्वामिक्रमाम्भोजराजिन्युज्जयिनीपुरे । पूज्यध्वजभुजङ्गाख्यभर्तृपादान दुरासदान् ॥ २६१॥ कन्यकुनपुरादेषा देविला स्नेहलाशया। विज्ञापयति भालस्थस्वकरा तव किङ्करी ॥ २६२ ॥ अत्रास्ति कुशलं तत्रभवत्पादप्रसादतः। निजं क्षेमाद्यमावेधमथ कार्य निवेद्यते ॥ २६३ ॥ आधमर्ण्यमहं निन्ये त्वयैवमुपकुर्वता । यथा सर्वार्थदानेऽपि नाथ ! नापर्णतां श्रये ॥ २६४ ॥ तत्तवोपकृतिक्रीती नेतर्जाताऽस्मि किङ्करी । शरणं हि ऋणाधिक्ये न परं भृत्यतामृते ॥ २६५ ॥ यथा रथाङ्गी रजनौ रथाङ्गं यथा मयूरी नववारिवाहम् । यथा चकोरी शशिनं तथेश! विलोकितुं त्वामहमुत्सुकाये ॥ २६६ ॥ तदैव सफलं देव ! जीवितं यौवनं च मे । त्वत्सङ्गममहारङ्गसुभगं भावुकं यदा ॥ २६७ ॥ त्वां विना शून्यमुद्यानं शुन्यमेतनिकेतनम् । दिशः शून्या मनः शून्यं शून्याद्वैतं समस्ति मे ॥ २६८॥ विलेपनाशनस्नानहास्यलास्योत्सवादिकम् ।सुभग ! त्वद्वियोगेन निखिलं मे विषायते ॥ २६९ ॥ त्वद्वियोगकृतं दुःखं त्वयि दृष्टे विलीयते । भुवो ग्रीष्मभवो धर्मो घनेनैव हि शाम्यति ॥ २७० ॥ ततो देव ! निजप्रेष्यां त्वदेकायत्तजीविताम् । प्रसद्यागम्यतां सद्यः संभाषयितुमत्र माम् ॥ २७१॥ पिपासिते मम दृशौ त्वल्लावण्यसुधारसम् । पायं पायं यथा धत्तः सौहित्यमिति मङ्गलम् ॥ २७२ ॥ इति तल्लेखमुल्लेखि हर्षरोमाञ्चकञ्चकः । वाचं वाचं वचस्वी स सविस्मयमवोचत ॥ २७३ ॥ अहो ! तस्याः सुसौजन्यमहो! प्रेमप्रधानता । अहो ! विनयनैपुण्यमहो। वचनपद्धतिः॥ २७४ ॥ सार्थेशोऽप्याह लेखोतं सम्यगेवावगम्यताम् । अहं न्यक्षमिदं साक्षाद्यद्वीक्षामास चक्षुषा ॥२७५॥ **ALICHOSAT +370809 दा०२८
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy