SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ततः पारवश्यं शल्यमिवान्वहम् । सत्यव्रता वहन्ती सा खिद्यते स्म दिवानिशम् ।। २२५ ॥ अत्र चावसरे प्राप्तस्तस्याः पुण्यविपाकतः । तस्यै समर्पयामास सार्थपस्ताननेकपान् ॥ २२६ ॥ अमी ध्वजभुजङ्गेन कुमारेण गुणांस्तव । श्रुत्वा मुदितचित्तेन प्राहीयन्तेत्युवाच च ॥ २२७ ॥ सप्रमोदः समासेदे तानासाद्य तदा तया । यदग्रतस्तृणं मेरुः समुद्रोऽपि च गोष्पदम् ॥ २२८॥ यथावसरमायातश्चुलुकोऽपि हि वारिणः । अमितां प्रीतिमाधत्ते किं पुनः करिणां शताः ॥ २२९ ॥ ततो हर्षवशावेशविकस्वरविलोचना । जगाद गणिका कोऽसौ कुमारः कीदृशश्च सः ॥ २३० ॥ अथ सााग्रणीः सम्यक | स्वरूपं तामजिज्ञपत् । तस्य जातिस्थितिद्यूतसर्वाद्भुतगुणादिकम् ॥ २३१॥ इयतां हस्तिनां प्राप्तिः कुतस्तस्येति वेश्यया । |पुनः पृष्टः स आचष्ट स्पष्टं तद्वत्तमादितः ॥ २३२ ॥ अथ कर्णातिथीभूतैरौदार्यादिभिरद्भुतैः । तद्गुणै रञ्जितस्वान्ता तं ||जगी गणिकाग्रणी ॥ २३३ ॥ हस्तिपञ्चशती द्यूते विजित्य जगतीभुजा । नीत्वाऽधमर्णतामेवं सङ्कटे पातिताऽस्म्यहम् M॥२३४ ॥ ततो मम निमजन्त्याश्चिन्ताम्भोधौ गतावधौ । हस्तिनः प्रेषयन्नेष जज्ञे हस्तावलम्बनम् ॥ २३५ ॥ अहो! उदारता तस्य जने नीचेऽप्यसंस्तुते । लीलया प्रेषयामास दन्तीन्द्रानियतोऽपि यः॥ २३६ ।। वडवाग्निसमानाः स्युरुद रंभरयो न के। पर्जन्यवत्स एवैकः परार्थंकपरः पुनः॥ २३७ ॥ धरन्ति धरणीभारं शेषाद्याः ख्यातिरेव सा । स्थूललदिक्षास्तु ताहक्षा महान्तः परमार्थतः ॥ २३८ ॥ अहो ! कथमदृष्टोऽपि स इत्थं मामुपाकृत । अभ्रच्छन्नोऽथवा भानुः किं न प्रीणाति पद्मिनीम् ॥ २३९ ॥ तदस्मै महते हेतुं विनैवेत्युपचक्रुषे । दत्ते वित्ते प्रभूतेऽपि मम न स्यादपर्णता ॥ २४०॥ समापिपं ततस्तस्मै प्राणानेव निजानहम् । प्राणदानं प्रधानं हि सर्वस्मादपि दानतः॥ २४१॥ यावज्जीवमतस्तेषां स
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy