SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १६१ ॥ ङ्गगुणनिर्माणविद्विषः खलु वेधसः । जज्ञे घुणाक्षरन्यायादेषा दोषैरदूषिता ॥ २०८ ॥ निभालयन्तः सौभाग्यं तस्यास्त्रिभुवनाद्भुतम् । सुरस्त्रैणं तृणायापि मन्यन्ते नहि कामिनः ॥ २०९ ॥ चातुर्यादिगुणौघेन तस्याः सौभाग्यवैभवम् । भूष्यते स्म विशेषेण सुवर्ण मणिना यथा ॥ २१० ॥ भेजे या नीचवंश्याऽपि सदाचारैकचारुताम् । पद्मिनी पङ्कजाताऽपि नैर्मल्यं किमु नाश्रिता ॥ २११ ॥ तस्याः कुटिलता केशपाशे तरलता दृशोः । मुखे दोषाकरत्वं च नान्यथा सर्वथा पुनः ॥ २१२ ॥ दोषांश्चापल्य कौटिल्यदौः शील्या स्नेहतादिमान् । त्यजन्ती निजजातेः साऽपकीर्तिमुदतीतरत् ॥ २१३ ॥ इत्यस्याश्चरितं चेतश्चमत्कारैककारणम् । निशम्य विस्मितः स्माह कुमारः सार्थपं पुनः ॥ २१४ ॥ रमणीषु शिरोमण्यै ग्रामण्ये गुणशालिनाम् । मदीया दन्तिनस्तस्यै ढौकितव्या इमे त्वया ॥ २१५ ॥ शक्तः परोपकारे हि मादृशोऽपि त्वदाश्रयात् । नभःपारीणतामेति मृगः किं नेन्दुमाश्रितः ॥ २१६ ॥ ततस्तदुपकारित्वनिःस्पृहत्वादिविस्मितः । साथैशः प्रथितानन्दं तदुक्तं प्रत्यपद्यत ॥ २१७ ॥ अथ तेन कुमारेणानुगतः कियतीं भुवम् । हस्तिनस्तानुरीकृत्य प्रतस्थे सार्थनायकः ॥ २१८ ॥ कन्यकुलपुरं प्रापदल्पेन समयेन सः । अत्रान्तरे च यत्तत्र प्रवृत्तं तन्निशम्यताम् ॥ २१९ ॥ एकदा तत्र भूपालः पणीकृतमतङ्गजम् । तया गणिकया साकं दीव्यति स्म दुरोदरम् ॥ २२० ॥ क्रमेण हारयामास हस्तिपञ्चशतीं च सा । आढ्यत्वेऽपि च तां दातुं नाशकत्तदसत्त्वतः ॥ २२१ ॥ दीयमानं तया द्युम्नं नादत्ते तदवक्रयम् । भूपस्तद्रूपलुब्धात्मा यतस्तां स्वीचिकीर्षिति ॥ २२२ ॥ शतानि दन्तिनः पञ्च न मे यावत्प्रवेशिताः । तावदायत्तया भाव्यं ममैव सुतनो ! त्वया ॥ २२३ ॥ न च कस्यचिदन्यस्य ग्रहीतव्या भृतिस्त्वया । एवं नृपोऽधमर्णत्वाद्वाग्बन्धं तामजिग्रहत् ॥ २२४ ॥ दुरपास्यं 1 दशमः प्रकाशः । ॥ १६१ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy