SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१२॥ REASONOCOLOGIC नामा धनी महान् ॥ ३५७ ॥ तं च कोऽप्यधुना धूर्तो मूर्तो दम्भ इवावदत् । तव पार्श्वे पुरा द्रम्मलक्ष न्यक्षिपमर्पय प्रथमः ॥ ३५८ ॥ इभ्यस्तमभ्यधादत्र प्रतिभूः कः प्रकाशय । सोऽप्याचचक्षे निक्षेपे साक्षी हि परमेश्वरः ॥ ३५९ ॥ एवं विवद प्रकाश मानौ तौ नृपसंसदमीयतुः । आदिदेश नरेशोऽपि धीसखांस्तद्विनिर्णये ॥ ३६०॥ ते भृशं विमृशन्तोऽपि निरणैषुन किञ्चन । धीप्रौढा अपि गूढार्थे मूढा न हि भवन्ति किम् ॥ ३६१॥ ततस्तेभ्यो नृपः क्रुद्धः पटहं वादयत्वमुम् । निर्णेता योऽत्र लक्षास्मै दास्यते मम मन्त्रिभिः॥ ३६२ ॥ अथामात्यात्मजः प्रज्ञापटुः पटहमस्पृशत् । ततश्चाजूहवन्मन्त्रिपुत्रधूर्तादिकान्नपः॥३६३ ॥ निर्धारयेति भूपोक्तो धूर्तमाख्यत मन्त्रिसूः। भूयसा नेहसा भद्र ! वीक्षितोऽसि स्मरस्यदः ॥३६॥ सन्निधौ ते निधास्यामि द्रम्मलक्षचतुष्टयीम् । परमेश्वर एवात्र साक्षी प्रत्यर्पयाथ ताम् ॥ ३६५ ॥ श्यामितास्यस्ततो धूर्त| स्तूष्णीकः श्माभुजा रुषा । निरकास्यत धिक्कृत्य दम्भारम्भे शुभं न हि ॥ ३६६ ॥ नरेशादेशतोऽमात्याः सर्वे सचिवसू8 नवे । द्रम्मलक्षं ददुस्तस्मै कमर्थं साधयेन्न धीः ॥ ३६७ ॥ रुच्यामररचद्भक्तिं सुहृदां तेन मन्त्रिसूः । विकटामटवीं ते चले है तद्बलादुदलङ्घयन् ॥ ३६८ ॥ सीम्नि ग्रामस्य कस्यापि सायं सिकतिलेतले । नैयग्रोधे वसन्ति स्म पथश्रान्ताः सुषुप्सवः ॥३६९ ॥ जाग्रतां हि भयं नेति व्यधुस्ते जागरक्रमम् । तत्र च प्रथमे यामे जजागार नृपाङ्गजः॥ ३७॥ पतामीति तदा दिव्यवागभूद्गगने मुहुः । द्रुतं पतेति पृथ्वीशपुत्रोऽपि प्रत्यवोचत ॥ ३७१ ॥ महानत्र समस्त्यर्थः किन्त्वनर्थसम-ते न्वितः । इत्थं दिव्याऽभवद्वाणी पुनर्यग्रोधमूर्धनि ॥ ३७२ ॥ सोऽप्यचीकथदर्थश्चेदनों मथितस्तदा । उदीयुषि त्विषां १२॥ पत्यौ न नश्यति तमः किमु ॥ ३७३ ॥ अनर्थों यदि वार्थेन जायते तर्हि जायताम् । कर्पूरमदतां दन्ताश्चेत्पतन्ति पतन्तु ROCCASICALCERCANCE
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy