SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे नवमः प्रकाशन ॥१५॥ यहा अभाप्यत तृतीया तु ततः पुनर्जगोपऊनन्दनीम् । कन्धालदासससः ॥ ४२९ ॥ इत्याविषण्णास्ताश्च तांपत्यौ स जीवत्यथवाऽन्यथा ॥४१२॥ इतश्च सचिवो दध्यौ धिग्मे दुष्कर्मचेष्टितम् । यन्मे दुश्चरितं सर्व प्रकटीक्रिय| तेऽमुना ॥४१३ ॥ साम्प्रतं किमहं कुर्वे नृपप्रत्यक्षमक्षमः। कुजं मारयितुं रत्नवती वारयितुं तथा ॥ ४१४॥ पृच्छन्त्याः पुरतोऽमुष्याः सर्वमप्येष वक्ष्यति । निग्रहीष्यति मां क्ष्माभृत्तदाकर्ण्य च मन्युमान् ॥ ४१५॥ ततः सम्प्रति नश्यामि यद्वा पश्यामि तावता । पश्चादपि हि नश्यामि पोतमारुह्य वेगतः॥४१६॥ ततो नृपं जगौ कुनो द्वितीयाऽप्यवनीपते । अभाष्यत तृतीया तु प्रभाते भाषयिष्यते ॥४१७ ॥ जगौ राजाऽधुनैवैतामपि कोविद ! वादय । करोत्यायल्लक चित्ते यदर्धकथिता कथा ॥ ४१८ ॥ ततः पुनर्जगौ कुजः पातितो मन्त्रिणाम्बुधौ । केनापि सहसोत्पाट्य स मुक्तस्तापसाश्रमे ॥ ४१९ ॥ तत्र रूपवती पाणौ कृत्य तापसनन्दनीम् । कन्याखट्दासमेतोऽत्र पुरोद्यानमवाप सः ॥ ४२० ॥ पानीयार्थं गतः कूपे सर्पणायमदश्यत । अग्रतः समये वक्ष्ये इत्युक्त्वा जोषमास सः ॥ ४२१॥ वृत्तान्तं स्वपतेः श्रुत्वा रूपवत्यप्यमोदत । स्निह्यन्ति स्म च तिस्रोऽपि मिथोज्ञातैकभर्तृकाः ॥ ४२२ ॥ पत्युरापदमाकर्ण्य विषण्णास्ताश्च तं जगुः । प्रसद्यादिश्यतां तस्य वृत्तान्तं शीघ्रमग्रतः॥ ४२३ ॥ इत्थमत्यर्थमेताभिः प्रार्थ्यमानोऽपि कुनकः । जगाद नाग्रतः किन्तु हृदि दध्यौ धियांनिधिः ॥ ४२४ ॥ पतिव्रतात्वमेतासामहो ! कीदृशमद्भुतम् । यदेता भृशमुल्लेसुः श्रुत्वा पत्युः कथामपि ॥ ४२५ ॥ एता कथमजानत्यः पत्युवृत्तान्तमग्रतः। भृशं ताम्यन्ति तीरस्थाः शफर्य इव निर्जलाः ॥ ४२६ ॥ स्वरूपज्ञापनेऽप्येता नहि सम्प्रत्यमूदृशम् । मामप्रत्यभिजानत्यः प्रपत्स्यन्ते पतिव्रताः ॥ ४२७ ॥ किञ्चायं सचिवः सौवदुष्कर्माकर्णनावधि । मयि कोपारुणक्रूरदृष्टिः स्पष्टमुदीक्ष्यते ॥ ४२८ ॥ अयं मां साम्प्रतं भूपप्रत्यक्षं हन्तुमक्षमः। प्यमोदत संपणायमदश्यत । अग्रतः समयनन्दनीम् । कन्थाखदासमेतोनापि सहसोत्पाट्य स मुक्तता ॥१५ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy