________________
दानप्रदीपे
नवमः प्रकाश
॥१४९॥
पुरोहितः॥ ३८१ ॥ सूक्ष्मयाऽपि दृशा तत्र रेखामप्येष नैक्षत । ततो दूनमना सोऽपि मेने स्वं मेदिनीशवत् ॥ ३८२ ॥ भोत्स्यते यदि मामेवमधमं वसुधाधवः । तदायं कुपितो मह्यमपमानं प्रदास्यति ॥ ३८३ ॥ एवं विचिन्त्य धौन पुरोधा नृपमभ्यधात् । स्वामिन्नेकमपीदृक्षं वीक्ष्यतेऽन्यत्र नाक्षरम् ॥ ३८४ ॥ मन्त्री रुद्रोऽपि तत्रस्थः कौतुकात्तां व्यलोकत । वर्णिकामपि वर्णस्य न पुनर्निरवर्णयत् ॥ ३८५॥ ततः स चिन्तयामास नूनं मे न कुलीनता । भूपादिष्वपि पश्यत्सु न वीक्षे कथमन्यथा ॥ ३८६ ॥ यदि वा मम पापस्य युक्ता तादृशता ध्रुवम् । तस्याः स्वस्यापि वाऽचिन्ति शीललोपो मया यतः॥ ३८७॥ यतः
"गुप्तानि यानि जन्यन्ते जनन्या यौवनान्धया । तानि शीलं विलुम्पन्तस्तनया हि विवृण्वते ॥१॥" | मा ज्ञासिषुश्च भूपाद्या इदं मे लाघवावहम् । एवं विचिन्त्य सोऽप्येतां प्रशशंस पुनः पुनः॥ ३८८ ॥ एवं सर्वोऽपि तत्रस्थो दर्श दर्श शशंस ताम् । यशस्कामितया कस्को न मृषा खलु भाषते ॥ ३८९ ॥ मन्त्री रत्नवतीं दृष्ट्वा विज्ञीप्सुरभवन्नृपम् । परं नाख्यत् क्षणं कुब्जकौतुकालोककाम्यया ॥ ३९० ॥ अहंपूर्विकया लोकैर्नीयमानां करात्करम् । समयॆ पुस्तिका कुजमथाख्यक्षितिनायकः॥३९१॥ कुज ! सद्योऽपि वाद्यन्तामेतास्तिस्रोऽपि योषितः। नमो जिनेभ्य इत्युक्त्वा टू सोऽपि वक्तुं प्रचक्रमे ॥ ३९२॥
राजन्नाकर्ण्यतामस्ति द्वीपः सिंहलसंज्ञया । भुनक्ति तत्र साम्राज्यं राजा श्रीसिंहलेश्वरः ॥ ३९३ ॥ सूनुः सिंहलसिंहोऽस्य यः सिंहसमविक्रमः । त्रातां मत्तेभतः पाणौ चक्रे धनवती कनीम् ॥ ३९४ ॥ सौभाग्येन जनैर्दत्तमुपालम्भ मही
CLCCASSAMRAGES
॥१४९॥