SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१४८॥ नुभावेन वियुक्ताः स्वस्वभर्तृतः । काश्चित्तदाप्तये देवीं निषेवन्ते कुलस्त्रियः ॥ ३४९ ॥ कौतुकेन जनैः लृप्तास्तासामालापनाकृते । पाञ्चालीनामिवोपाया भेजुः सर्वेऽवकेशिताम् ॥ ३५० ॥ नो शृङ्गारमयी न कौतुकमयी नो हास्य केलीमयी नो | संगीतमयी न मण्डनमयी नो कामलीलामयी । नो संग्राममयी न विस्मयमयी नो काव्यकेलीमयी ताः संभाषयितुं ककाऽ भवदलं स्थैर्य ह्यमूषामहो ! ॥ ३५१ ॥ अन्यदा श्रीयुगादीशं नमस्कर्तुमुपागतः । कुमस्तिस्रोऽपि तास्तत्र पश्यति स्म | सविस्मयम् ॥ ३५२ ॥ मङ्गपलक्षयामास कुजस्ता दयिता निजाः । न पुनस्ताः स्वकान्तं तं रूपान्तरतिरोहितम् ॥ ३५३ ॥ दर्श दर्शमिमाः स्मेरविस्मयो विममर्श सः । अहो ! तिस्रोऽपि मे कान्ताः कथं संजग्मिरे स्वयम् ॥ ३५४ ॥ कथं मां प्राप्तु | कामाभिरेताभिर्दुस्तपं तपः । तप्यते तीर्थमागत्य तापसीभिरिवानिशम् ॥ ३५५ ॥ कथं पालयितुं शीलमेताभिरतिदुष्करम् । योगिनीभिरिवाजस्रं मौनव्रतमुपाददे || ३५६ ॥ अहो ! शृङ्गारहास्यादिसुन्दराभिर्विदूषकैः । कथाभिः क्षोभ्यमाणाऽपि भनक्त्येकाऽपि न व्रतम् ॥ ३५७ ॥ तदासां शीलनैश्चल्यधीरतादक्षतादयः । गुणाः पथि गिरां पान्थीभवन्त्यवितथाः कथम् ॥ ३५८ ॥ भाष्यमाणा मयाऽप्येता वक्ष्यन्ति नहि सम्प्रति । प्रस्तावोचितमाधास्ये विमृश्येति स निर्ययौ ॥ ३५९ ॥ अथाकर्ण्य तथावृत्तं तासामवनिवासवः । ता निरूपयितुं क्षिप्रं प्राप तत्तीर्थमुन्मनाः ॥ ३६० ॥ प्रणम्यादिमम| र्हन्तं सामन्तादिसमन्वितः । ययौ चक्रेश्वरीदेवीमन्दिरे मेदिनीश्वरः ॥ ३६१ ॥ नत्वा चक्रेश्वरीं तासां दृष्ट्वा सौन्दर्यसंपदम् । अचित्रीयत धात्रीशस्ताः पप्रच्छ च वत्सलः ॥ ३६२ ॥ वत्साः ! का यूयमत्रैवं निविष्टाः केन हेतुना । ततस्ता न्यग्मुखीभूताः प्रत्यवोचन्न किञ्चन ॥ ३६३ ॥ पुनः पुनर्नृपेणोक्ता अपि प्रत्युत्तरं न ताः । व्यतारिषुस्ततः क्ष्माभृदादिक्षत नवमः प्रकाशः ॥ ॥१४८॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy