SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ करिष्येऽहं यथोचितम् । इत्युक्त्वा जग्मिवानाशु भुजङ्गो दृगगोचरम् ॥ ३३२ ॥ ततः किमिदमित्युच्चैर्वितर्काकुलमानसः। अयं पानीयमानीय प्रियोपान्तमुपागमत् ॥ ३३३ ॥ तामुवाच च सस्नेहमिदमम्बु पिब प्रिये !। सा पुनस्तं तथारूपमैक्षतापि न संमुखम् ॥ ३३४ ॥ असौ स्ववल्लभत्वेन तमप्रत्यभिजानती । बहुधोक्ताऽपि तन्नीरं पपौ नैव पतिव्रता ॥ ३३५॥ खट्वां कन्यां च गृहानमेनमेषा न्यषेधयत् । मत्स्वाम्येवानयोः स्वामी न तु त्वमिति वादिनी ॥ ३३६ ॥ ततो मन्दाक्षतो वीक्षापन्नस्त्यक्त्वा स्मितेक्षणाम् । कुमारो नगरे गच्छंश्चिन्तयामास दुखितः ॥ ३३७ ॥ परिणामो दुरन्तो मे कटरे प्राच्यकर्मणाम् । दुःखस्योपरि दुःखं मे ददनोद्विजतेऽपि यः॥ ३३८ ॥ मिलितुं पूर्वकान्तां मे प्रस्थितस्यापराऽप्यहो! । दूरीबभूव दैवस्य कीदृग् विलसितं हहा ॥ ३३९ ॥ यदि वा महतामेव संपदः स्युस्तथापदः । क्षयवृद्धी विधोरेव तारकाणां तु नो यतः॥ ३४० ॥ इति धैर्यसमुन्मेषसमाहितमना मनाक् । स विवेश पुरं क्लुप्तकुलरूप इवामरः॥ ३४१॥ सा च रूपवती कूपं परितस्तमितस्ततः। पतिं गवेषयामास यूथभ्रष्टा यथा मृगी ॥ ३४२॥ भ्रामं भ्रामं वनस्यान्तर्निविण्णा तमनापुषी । दुःस्था तत्तीर्थमाकर्ण्य तत्रास्थात्साऽपि ते इव ॥ ३४३ ॥ तप्यमानास्तपस्तीनं शिलोञ्छकृतपारणाः । त्रिसन्ध्यं जिनमर्चन्त्यः स्मरन्त्यः प्राणनायकम् ॥ ३४४ ॥ सेवां चक्रेश्वरीदेव्यास्तन्वाना मौनमाश्रिताः । दयितास्तस्य तिस्रोऽपि समयाकुर्वते स्म ताः॥ ३४५॥ युग्मम् ॥ तथास्थिताः स्वलावण्यावज्ञातत्रिदिवस्त्रियः। ता विलोक्य न के लोका विकल्पमिति तेनिरे॥३४६॥ किमु साधयितुं विद्यामेता विद्याधरस्त्रियः। अस्मिन् सातिशये तीर्थे तप्यन्ते दुस्तपं तपः॥३४७॥ मुक्त्वा श्मशानवेश्मानं किं वा दिग्वाससं हरम् । गङ्गोमाकृत्तिकाः प्राप्तुं तपस्यन्ति पतिं परम् ॥ ३४८॥ किं वा दैवा-
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy