SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ततः प्रगेऽहमुत्तुङ्गवैराग्येण तरङ्गितः । सचिवादीननुज्ञाप्य राज्ये पुत्रमतिष्ठिपम् ॥ २९८ ॥ ततः सार्ध सधर्मिण्या तापसव्रतमाददे । क्रमान्मां स्वपदे न्यस्य गुरुश्च त्रिदिवं ययौ ॥ २९९ ॥ इयं च राज्यकालेऽभूगर्विणी मे सधर्मिणी । व्रतविघ्नभिया किन्तु नासौ गर्भमजिज्ञपत् ॥ ३००॥ तनयां जनयामास प्रशस्ते समये च सा । इमां लावण्यपुण्याङ्गी जानकमिव मेदिनी ॥ ३०१॥ अस्या गुणप्रशस्याया रूपातिशययोगतः । वयं रूपवती नाम सप्रमोदमदद्महि ॥३०२॥ वर्धमाना शरीरेण सौन्दर्येण च सा क्रमात् । अनुरूपवराप्राप्त्या चिन्तां वर्द्धयति स्म नः॥ ३०३ ॥ अस्याः पचेलिमैःप्राच्यैः प्रणुनः पुण्यकर्मभिः। अतर्कितमुपागास्त्वं वरः सर्वगुणाकरः॥ ३०४ ॥ तदनात्तव्रता तुभ्यमियं कन्या प्रदीयते । पाणौ कुरुष्व निःशङ्कमेतां चिन्तां च भंग्धि नः॥ ३०५॥ इति तस्याग्रहात्तस्याः पाणिग्रहममस्त सः। तापसोऽपि प्रशस्तेऽह्नि तद्विवाहं प्रचक्रमे ॥ ३०६ ॥ सौभाग्येनानुरागिण्या कन्यया विज्ञया द्रुतम् । कथञ्चिदपि सोऽज्ञापि दिव्यवस्तुद्वयं पितुः ॥ ३०७॥ पाणिमोक्षक्षणे कन्यापाणिमादाय तं स्थितम् । प्रीत्या कुलपतिः प्राह प्रार्थयस्व यथेप्सितम् ॥ ३०८ ॥ कुमारस्तमथावादीदिव्यातिशयशालिनीम् । देहि खट्वां च कन्थां च तयोरेवहि मे स्पृहा ॥ ३०९॥ अथ वैखानसो वीक्षापनश्चिन्तितवानिति । बभूव गृहभेदो मे कुर्वेऽहं किमु सम्प्रति ॥ ३१० ॥ ददामि यदि नास्मै ते वचनं मे तदाऽन्यथा । महान्तो हि न मुश्चन्ति प्राणान्तेऽपि निजं वचः॥ ३११॥ अमुं विमुच्य कः पात्रमेतयोदिव्यवस्तुनोः। पात्रे च वस्तु |विन्यस्तं गुणाय स्याद्रीयसे ॥ ३१२॥ इत्यामृश्य तपस्वीशस्तस्मै तवयप्यदात् । सहर्षमाचचक्षे च शृणु माहात्म्यमेतयोः ॥ ३१३ ॥ इयं खट्वा स्वमारूढं नयति व्योमगामिनी । क्षणादभीप्सितं स्थानं विद्या विद्याधरं यथा ॥ ३१४ ॥ असौ MOCRACTESCRECRUIRSACROM
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy