________________
दानप्रदीपे
नवमः प्रकाश
॥१४६॥
तश्चिन्तयामास मानसे तापसेश्वरः॥ २८०॥ गरिष्ठामचिरादेव प्रतिष्ठामस्य भाविनीम् । भालमालपति स्पष्टमष्टमीन्दु-1 सहोदरम् ॥ १८१॥ राजलक्ष्मीसरोजाक्ष्याः खेलितुं हृदयस्थलम् । कलधौतचतुःशाललीलामस्यावलम्बते ॥ १८२॥ |चापचक्रादिलक्ष्माणि भूषयन्ति कराम्बुजम् । भवित्रीमस्य भूभर्तृसंपदं न वदन्ति कम् ॥२८३॥ अयमूर्ध्वमशेषाणां भविता
माभृतामिति । ख्यापयत्यूर्द्धरेखाऽस्य तलपादविभूषणम् ॥ २८४ ॥ प्रतीयते यमाकृत्या गुणानामेकमास्पदम् । तदयं भाग्ययोगेन प्राप्यते दुहितुः पतिः॥ २८५ ॥ ततस्तमूचिवानेष हर्षोन्मेषस्मितेक्षणः । आकृत्यैव तवाख्यायि पुरुषोत्तमता सखे ! ॥ २८६ ॥प्रथयामः किमातिथ्यमुचितं ते वनेचराः। अस्माकं नहि हृद्यानि खाद्यानि फलजीविनाम् ॥२८७॥ नापि नस्त्यक्तसङ्गानां स्वर्णरत्नादिकं धनम् । तदेतयातिथेयी ते कन्ययैवास्तु वास्तवी ॥ २८८ ॥ अथ भूपाङ्गभूः स्माह किमवादीरसङ्गतम् । व्रतस्थिता यदेषा हि न पाणिग्रहमर्हति ॥ २८९ ॥ पाणिपीडनमेतस्यास्तन्वानः पीड्यतेतराम् ।। व्रतलोपकृतैः स्फातपातकैः सातघातकैः॥२९० ॥तापसः पुनराचष्ट जगृहे नानया व्रतम् । शृणु वृत्तान्तमेतस्या मूलतः कथयामि ते ॥२९१॥ पृथिवीभूषणं नाम पुरं स्वःस्पर्धि ऋद्धिभिः । जितशत्रुर्नृपस्तत्र पवित्रचरितोऽभवम् ॥२९२॥ कलितः कमलादेव्या दिव्याभिर्भोगभङ्गिभिः। सुभगं बुभुजे राज्यं चिरं शच्येव वासवः ॥ २९३ ॥ अन्यदा क्षणदाशेषे दध्यौ वेधा प्रबुद्धवान् । प्राज्यं राज्यमिदं भुञ्ज प्राच्यपुण्यवशादहम् ॥ २९४ ॥ सावशेषे च तस्मिन्मे युक्तं भूयस्तदर्जनम् । न|हि निष्ठितसर्वस्वो नव्यमर्जयितुं प्रभुः॥ २९५ ॥ सञ्चितं पुण्यमेवैक परलोके सुखावहम् । इहाप्यसुखदायिन्यो देहबन्धुश्रियः पुनः ॥ २९६ ॥ परत्र जायते दुःखी प्राणी पुण्येन वर्जितः । देशान्तरे यथा पान्थः पाथेयेन विना कृतः ॥२९७ ॥
SASOSCHISIERRICC05649
॥१४॥