SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मे पर्वस्या विरहं स्त्रियाः । यद्वितीर्याप्यतृप्तं सद्वितीयस्याः पुनर्ददे ॥ २६३ ॥ तथा स्फूर्जति पुण्यं मे प्राच्य किश्चित्पचे-1 लिमम् । अब्धौ मजन् यतः केनाप्यत्रानायिषि तत्क्षणात् ॥ २६४ ॥ तन्मया नूनमातेने सुकृतं खण्डितं पुरा । तादृशस्य | यतस्तस्य दृश्यते फलमीदृशम् ॥ २६५ ॥ एवं विमर्शशाणेन कुमारः स निशातधीः । जातधैर्यसमुन्मेषस्तमीशेष समापि-15 पत् ॥ २६६ ॥ अथोदयाद्रिमारुक्षत्तीक्ष्णांशुः केन धीमता । कुमारोऽयमरक्षीति निरीक्षितुमिव क्षितौ ॥२६७ ॥ तमांस्यपास्य तिग्मांशुरुदयन् वदतीव तम् । विपदन्तरितां सन्तः प्रपद्यन्ते सुसंपदम् ॥ २६८ ॥ तस्य व्यपगते विघ्ने सूता इव शकुन्तयः। जाने जयजयध्वानं वितेनुस्तुमुलच्छलात् ॥२६९॥ कुमारस्यापदं दृष्ट्वा सद्यः प्रलयमापुषीम् । मुदेव समपद्यन्त प्रसन्नवदना दिशः ॥ २७० ॥ ततः प्रातस्त्यमातत्य देवतास्मरणादिकम् । पर्णशालां विशालाक्षः स विवेश तपस्विनाम् ॥ २७१॥ शर्मणे धर्मकर्माणि निर्ममाणांस्तपस्विनः । तपःपवित्रितांस्तत्र स निरीक्ष्य विसिष्मिये ॥ २७२ ॥ केऽपि पद्मासनासीना वसानाश्चर्महारिणम् । परमात्मानमीक्षन्ते मीलिताक्षा जितेन्द्रियाः॥ २७३ ॥ जपमालामुपादाय वरमालामिव |श्रियाः । जपन्ति केऽपि निष्कम्पा नासाग्रन्यस्तहग्युगाः॥२७४॥ सादरं केऽपि नीवारं सुकुमारं मृगार्भकैः। बालैरिव | जलेनामादयन्ति दयालवः ॥ २७५ ॥ स्नेहपूरैरिवापारैः पल्वलेभ्यः समाहतैः । जलैः केचन सिञ्चन्ति स्वयमारोपितां स्तरून् ॥ २७६ ॥ सेवन्ते केऽपि पञ्चाग्निं दुष्कर्माणि दिधक्षवः । ऋते जिनमतं क्वापि विवेकः किमु वर्त्तते ॥ २७७ ॥ इति पश्यन्नसौ प्राप तापसेशितुराश्रमम् । नमश्चक्रे च कल्याणीभक्तिः कुलपति मुदा ॥ २७८ ॥ दत्त्वा कुलपतिः प्रीति[पीयूषवृषमाशिषम् । सच्चकार कुमारं तमासनालापनादिना ॥ २७९ ॥ अथ तस्याङ्गमालोक्य सर्वाङ्गीणसुलक्षणम् । मुदि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy