________________
दानप्रदीपे
नवमः प्रकाश
॥१४५॥
॥ २४५ ॥ शैशवादावयोः प्रीतिलतायाः सह वासतः। प्ररूढा हृदयावापे सफला साऽस्तु साम्प्रतम् ॥ २४६॥ परं तन्मूतिकर्तव्यमकृत्वैतन्न सङ्गतम् । यतो जनापवादः स्यादेवं दुःश्रव आवयोः॥२४७॥ ततो देशान्तरे गत्वा कृत्वा तस्यौद्धदेहिकम् । यथारुचि विधास्यामो न स्यादेवं हि दुर्यशः ॥ २४८॥ इति तस्या वचः कर्णसुखमाकर्ण्य धीसखः । मुदितः प्रेरयामास पौतमाशु नियामकैः ॥ २४९ ॥ अथ नीतः स दुर्वातैरावर्त द्रागभज्यत । पोतस्तस्याधमस्येव पापप्राग्भार|भारितः ॥ २५० ॥ ततो रत्नवती प्राप्य फलक तीरमाययो । शीलं सर्वत्र जन्तूनां रक्षायै खलु दीक्षितम् ॥ २५१॥ तस्मै कां कां बलिं कुर्वे वेधसेऽहं सुमेधसे । तत्र कुमन्त्रिणो येन सौनिकादिव बकरी ॥२५२ ॥ एवं विमृश्यती वन्यफलादिकृतजीविका । सा प्रापत् कुसुमपुरं प्रेरिता शुभकर्मभिः ॥ २५३ ॥ निशम्य साऽपि लोकेभ्यस्तत्तीर्थ प्रियमेलकम् । तप्यमाना तपस्तत्र तस्थौ धनवती यथा ॥ २५४ ॥ तथैवार्णवमुत्तीर्य पुरे तत्र स मत्र्यपि । दैवाइष्टमिव प्राप स्वपापफलवर्णिकाम् ॥ २५५ ॥ वचश्चातुर्यतस्तत्र रञ्जयित्वा स भूभुजम् । अमात्यपदमादत्त शीलिते हि रतिर्नृणाम् ॥ २५६ ॥ तदा सिंहलसिंहस्तु पातितस्तेन पाप्मना । केनाप्यदृश्यरूपेण पाणिना द्रागुपाददे ॥२५७ ॥ उत्तार्य चार्णवं काऽपि मुमुचे | तापसाश्रमे । त्रायते पुण्यमापन्नमापदं महतीमपि ॥ २५८ ॥ अथ तत्र स्थितः सुस्थः सोऽन्तर्मानसमामृशत् । कीदृशी
मन्त्रिपाशस्य तस्य विश्वस्तघातिता ॥ २५९ ॥ युवत्यां यदि वा चित्ते लोभाकुलितमानसः । स नूनं मामपांपत्यौ पातया|मास पातकी ॥२६०॥ यद्वा लोभान्धितात्मानः किं कुकर्म न कुर्वते । लोभ एव यतो मूलं सर्वदुष्कृतवीरुधाम् ॥२६१॥ ततो न दूषणं तस्य किन्तु मे प्राच्यकर्मणाम् । व्याप्रियन्ते हि तान्येव संपदे विपदेऽपि च ॥ २६२ ॥ ही कर्म प्रतिकूल
॥१४५॥