________________
%
%
प्रथमः प्रकाश:।
%A5
दानप्रदीपे
यमूर्तयः। मतास्तत्त्वविदां नैव स्त्रियोऽपि सुखहेतवः ॥ ३२७ ॥ इहाप्यपपवित्रादिचिन्तासंतापसंततिम् । लभन्ते ललनासका मूढात्मानः पदे पदे ॥ ३२८ ॥ कम्पग्लानिश्रमस्वेदराजयक्ष्मादिका रुजः । जायन्ते प्राणहारिण्यस्तदत्यासक्तितः पुनः॥ ३२९ ॥ यं यं तदङ्गावयवं सुखाङ्गं बहिर्मनोझं मनुते विमूढः । तं तं मनस्वी विमृशंस्तु तत्त्वदृशा विपर्यस्ततया समस्तम् ॥ ३३० ॥ विरक्ताश्च स्त्रियः कां कां ददते नापदं नृणाम् । श्रूयते हि नृपोऽघाति प्रदेशी सूर्यकान्तया ॥३३१॥ | गृहिणां यद्यमूर्धर्म साहाय्यादुपकुर्वते । तदा मदनरेखेव ता अपि स्युः सुखावहाः ॥ ३३२ ॥ स्त्रियः ॥ स्वजनाश्च पितृभ्रातृमातृस्वसृसुतादयः । स्वकार्यकपरास्तेऽपि कथं स्युः सुखदायिनः ॥ ३३३ ॥ रोगाद्यापदि न त्राणमुपकारे च संशयः। न प्रेमाऽकृत्रिमं येषां तेभ्यः किं सुखमिष्यताम् ॥ ३३४ ॥ तदर्थमर्थार्जनहेतुकान् प्राक् शीतातपादीन शतशः प्रयासान् । इहाश्नुतेऽङ्गी कलिकङ्घनादीन पश्चात्तदंशीकरणादिजांश्च ॥ ३३५ ॥ यदुक्तम्
___ "माया पिया य भाया भज्जा पुत्ता य सुही अनिअगा य । इह चेव बहुविहाई करंति भयवेमणस्साई ॥१॥” इति ॥ 18| तदर्थ विहितेस्तैस्तैर्महारम्भादिसंभवैः। दुरन्तां दुरितैर्जन्तुः प्रेत्यावाप्नोति दुर्गतिम् ॥ ३३६ ॥ भजन्ते चेन्मिथः प्रीति-18
भाजः पुण्ये सहायताम् । स्वजना अप्यमी लोकद्वयसौख्यप्रदास्तदा ॥ ३३७ ॥ स्वजनाः ॥ धनधान्यहिरण्यादिरों नव-| विधः स्मृतः। आयावनविनाशादौ सोऽपि दुःखैककारणम् ॥ ३३८ ॥ न मृत्याद्यापदां होंपकर्ता द्विषतामपि । सर्पादिदुर्गर्दाता कथमर्थः सुखाकरः ॥ ३३९॥ सुखं वैषयिक यत्तु भवेद्वित्तनिमित्तकम् । अनन्तदुःखदायित्वादुधास्तदसुखं विदुः॥३४०॥ भ्रातृमित्रपितापुत्रसहक्रयिकगोत्रिणाम् । अर्थः प्रथयति प्रायः कलिं प्राणान्तकारिणम्॥३४१॥तदुक्तम्
AD
॥११॥
-
-