________________
समं तेन विभूत्याऽद्भुतया तया । प्रणनाम तमुद्दामभक्तिः क्षितिपतिर्गुरुम् ॥ ३१३ ॥ अथ पीयूषवर्षिण्या धर्मघोषगुरुगिरा । वैराग्यैकमयं पुण्योपदेशमुपचक्रमे । ३१४ ॥
जीवाः सर्वेऽपि संसारे सुखमेवाभिलाषुकाः । जायते तत्त्वतस्तच्च धर्मान्न पुनरन्यतः ॥ ३१५ ॥ धर्मादन्ये हि देहत्रीस्वजनार्थाः सुखाकराः । मता मूढधियां तत्त्ववेदिनां पुनरन्यथा ॥ ३१६ ॥ तथाहि
देहस्तत्रापवित्रात्मा सप्तधातुमयत्वतः । मलौघैराविलत्वाच्च स्यात् सुखाय कथं नृणाम् ॥३१७॥ करौ जातु क्रमौ जातु जातु हज्जातुचिन्मुखम् । जातु कर्णौ दृशौ जातु जात्वंसौ जातु कन्धरा ॥ ३१८ ॥ कटिर्जातु शिरो जातु जात्वोष्ठौ जातुचिद्रदाः । जातु जानुर्हनुर्जातु जातुचिज्जठरान्तरम् ॥ ३१९ ॥ यत्र दुष्यन्ति पुष्णन्ति व्यथामत्यर्थमात्मनः । सुखावहममुं देहममोहः को हि मन्यते ॥ ३२० ॥ त्रिभिर्विशेषकम् ॥ माशना या पिपासा मा मा शीतं मा स्म चातपः । मा भुजङ्गाश्च मा रोगा वातपित्तकफोद्भवाः ॥ ३२१ ॥ मा दंशा मशका मा स्म माजलं ज्वलनश्च मा। भूताद्याः क्षुद्रदेवा मा मा मलो | मा स्म दस्यवः ॥ ३२२ ॥ एतां बाधिपते त्यार्तास्त्रातुमभ्युद्यतास्तनुम् । आयासान् शतशस्तांस्तानामुवन्त्यल्पमेधसः ॥ ३२३ ॥ त्रिभिविशेषकम् ॥ कारं कारमपाराणि पापान्यङ्गकृते जडाः । लभन्तेऽनन्तदुःखानि दुरन्तां दुर्गतिं गताः ॥ ३२४ ॥ यदुक्तम् - "निरयत्यो ससिराया बहुं भणइ देहलालणासुहिओ । पडिओमि भए भाऊ तो मे जाण्ह तं देहं ॥ १ ॥” इति ।
वनुं त्यक्तुमुद्यतास्तत्त्ववेदिनः । दुस्तपान्यपि तथ्यन्ते तपस्यात्मसुखैषिणः ॥ ३२५ ॥ तपस्क्रियादिभिर्याति यदि धर्मोपयोगिताम् । तदा देहोऽपि सौख्याय तुरीयस्येव चक्रिणः ॥ ३२६ ॥ देहः ॥ शोणितास्थिवसामांसाद्यमेध्यम