________________
प्रथमः
दानप्रदीपे
॥१०॥
HHHHHORROR
ततो नागेश्वरः सा च सद्यः स्वं सद्म जग्मतुः । प्रियौ च पिप्रियाते तो मिथः शीलपरीक्षया ॥ २९६ ॥ कुमारोऽथ निजं में स्थान प्रति प्रास्थित सुस्थितः । प्रयाणैरविलम्बैश्च प्राप स्वपुरसंनिधिम् ॥ २९७ ॥ सर्व तद्वृत्तमाकर्ण्य पूर्वमाजग्मुषो : प्रकाशः।
जनात् । प्रमोदविस्मयाद्वैतं प्राप लक्ष्मीपतिर्नुपः ॥ २९८ ॥पुरी सर्वामलङ्कार्य विस्तार्य निजसंपदम् । कुमारमभ्यगाद्भपः सानन्दं सपरिच्छदः ॥ २९९ ॥ कुमारोऽपि समारोपिधनुरानम्रमूर्तिकः । प्रणनाम पितुः पादानादाय निजपाणिना ॥ ३०॥ भुजोपपीडं भूजानिर्गाढमालिङ्गदङ्गजम् । चिरं वियोगजं दुःखमन्तःक्षिप्वेव मर्दितुम् ॥ ३०१॥ विरहानलसन्तापनिर्वापकमपीप्यताम् । क्षेमादिप्रश्नपीयूषं तावन्योन्यं क्षणं वने ॥ ३०२॥ अतुच्छरुत्सवैस्तैस्तैर्विश्वविस्मयकारिभिः। सूनुनाऽथ महीनाथः प्रतस्थे नगरी प्रति ॥ ३०३ ॥ पौराँस्तुच्छामिवोत्सृज्य तामप्युत्सवपद्धतिम् । अन्यतो ब्रजतः पश्यन् । कुमारः माह विस्मितः॥ ३०४ ॥ पौराः स्वस्वपरीवारपरीताः पूरिता मुदा । द्रुतं तात ! क्व यान्त्येते विहायेमान् महामहान् ॥ ३०५॥ अभाषत क्षितीन्द्रोऽपि धर्मघोष ऋषिप्रभुः। अद्योद्यानं तमःस्तोमवासरः समवासरत् ॥ ३०६ ॥ तंशमीशममी नन्तुं वत्स ! यान्त्युत्सुका वनम् । प्राच्यैः पचेलिमैः पुण्यैर्लभ्यते हि गुरुः शुभः ॥ ३०७ ॥ अहं ते सवधूकस्य विदधेऽद्यागमोत्सवम् । प्रभाते तु प्रभोस्तस्य प्रणस्यामि क्रमाम्बुजम् ॥ ३०८ ॥ जगाद मेघनादस्तु प्रमोदो दमेदुरः। युक्ता गुरोर्नतिस्तात ! सम्प्रत्येवावयोरपि ॥ ३०९॥ दुग्धे स्निग्धसितायोग उत्सवान्तरमुत्सवे । आनन्दान्तरमाः | नन्दे साम्प्रतं गुरुवन्दनम् ॥ ३१॥ पुरे प्रविशतां पूर्व परममङ्गलं च नः। शोभनं शकुनं साधोदर्शनं किं पुनगुरो ॥ ३११॥ त्वरैव प्रवरा पुण्ये रात्रिमात्रविलम्बिनः । न बाहुबलिनो जाता यतस्तात ! नतिः पुनः॥ ३१२॥ ततो हृष्टः
॥१०॥