________________
ऽकरोत् ॥ २७८ ॥ तयोर्वियुक्तयोस्त्यक्तसुखयोश्चक्रयोरिव । दम्पत्योरिति षण्मासी षड्युगीवातिजग्मुषी ॥ २७९ ॥ अथोत्पन्नमतिः सत्याऽन्यदा मदनमञ्जरी । पुष्पादिभिस्तदभ्यर्च्य कच्चोलकमवोचत ॥ २८० ॥ नागेन्द्र ! नमतां भद्रदानोनिद्र ! विमोचय । कस्याश्चिदस्या राक्षस्याः पापीयस्याः प्रसद्य माम् ॥ २८१॥ तत्क्षणादेव नागेन्द्रस्ततः प्रत्यक्षतां गतः। भृकुटिस्थपुटालीकं व्यलीका तामतर्जयत् ॥ २८२ ॥ किं रे दुश्चेष्टिते ! धृष्टे ! मूर्खे। मङ्घ मुमूर्षसि । पुण्यवयां यदेताभ्यां मुग्धे ! द्रोग्धुं त्वमीहसे ॥ २८३ ॥ ततो भीतिप्रकम्पाङ्गी सा पलायितुमप्रभुः । सहज रूपमापन्ना नागेन्द्रं दीनवाग्जगौ ॥ २८४ ॥ चपेटाघाततोऽघाति यस्त्वया रजनीचरः । अहं भ्रमरशीलाख्या खेचरी तस्य सोदरी ॥ २८५ ॥ स्वभ्रातुर्मृत्युना जातकोपा त्वां प्रति चाप्रभुः । मेघनादं सपत्नीकं प्रणिहन्तुमिहागमम् ॥ २८६ ॥ अगण्यैश्चास्य लावण्य- | रसैविष्वक्प्रसृत्वरैः । सद्यो विध्यापयामाहे मम क्रोधधनञ्जयः ॥ २८७ ॥ उदपाद्यत मच्चित्तभुवि रागाङ्कुरोत्करः। निरपाद्यत सद्यश्च पीवरी प्रीतिवल्लरी ॥ २८८ ॥ युग्मम् ॥ परमेनं परस्त्रीषु वीक्ष्याजन्मपराङ्मुखम् । रूपं मदनमञ्जर्या वञ्चनाय | व्यधामहम् ॥ २८९ ॥ भ्रान्ति चास्य निराकर्तु सत्यां मदनमञ्जरीम् । अहं देशान्तरे मोक्तुं यथाशक्त्युपचक्रमे ॥ २९० ॥ प्रभूष्णुस्त्वभवं दृष्ट्या न द्रष्टुमपि दुष्टया । तां ब्रह्मवज्रवर्माणं कर्मठो धर्मकर्मसु ॥२९१ ॥ हावभावविलासाद्यैर्वि-18 घया परिकर्मितैः। मेघनादोऽयमारेभे मुहुर्मोहयितुं मया ॥ २९२॥ चक्षुःपक्ष्माऽपि नामुष्य दक्षस्य परमचभत् । किं मेरोः शिखरं कल्पपवनैरपि कम्पते ॥ २९३ ॥ निर्ममेऽस्य मनो मन्ये नूनं वज्रमयाणुभिः। यन्मे लोचननाराचा न भेत्तुं प्रभविष्णवः ॥ २९४ ॥ इत्युक्त्वा क्षमयामास नागेन्द्रं तौ च दम्पती । त्रैलोक्यविजयं हारं कुमाराय ददौ च सा ॥२९॥
रपि कम्पते । सोहयितुं मया वर्माणं कर्मठो धार