SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे %A5% A 4 % तां तामन्याऽपि चक्रुषी ॥२६१॥ निमित्तविद्ययाऽप्येष न विशेषमवेत्तयोः । छद्मस्थसंविदश्चित्राः सर्वत्रास्खलिता न हि प्रथमः ॥२६२ ॥ ततो विषण्णवानेष समन्तादित्यघोषयत् । एते वेवेक्ति यः स्वर्णकोटिं तस्मै ददाम्यहम् ॥ २६३ ॥ तत्तद्बुद्धि- प्रकाशः। निधिमन्या विज्ञास्तत्र सहस्रशः। अहंपूर्विकया प्रापुर्लिप्सा स्वर्णे हि कस्य न ॥ २६४ ॥ पर शतानुपायांश्च रचयामासुरुद्यताः। परं तत्रोद्यमस्तेषां सर्वोऽभूदवकेशिवत् ॥२६५ ॥ स्वयं वेवेक्तुकामस्ते कुमारोऽथ स्वबुद्धितः। तनीयोमुखरन्ध्रायां मञ्जषायां निचिक्षिपे ॥२६६ ॥ ऊचे च क्रियतां दिव्यमिदं रन्ध्रण याऽमुना । निर्यात्यस्याः स्वसत्येन सा सत्या नापरा पुनः ॥२६७ ॥ ततो दुःखाश्रुमिश्राक्षी सत्या मदनमञ्जरी । जगाद गद्गदालापम्लिष्टप्रस्खलदक्षरम् ॥ २६८ ॥ | अनेन तनुरन्ध्रेण देव ! मानव्यहं बहिः । निःसरामि कथं शक्तिः सुराणामीदृशी यतः॥२६९ ॥ असत्याऽपि निकृत्यातकूटनाटकपाटवा । दर्शयन्ती भृशं दुःखमभाषत तथैव तम् ॥ २७० ॥ स्वयमेव कुमारस्ते कृपालुरकृषत्ततः। दुष्टेष्वपि गरिष्ठानां करुणा प्रगुणा यतः॥२७१ ॥ परस्त्रीसङ्गपापं मांमा स्पाक्षीदिति शङ्कितः। पिशाचीभ्यामिवैताभ्यां परं दूरं स तस्थिवान् ॥ २७२ ॥ हा नाथ ! किमनाथां मां त्वमहासीर्निरागसम् । एवं विलेपतुः शोकविक्लवे ते दिवानिशम् ॥२७॥ दध्यौ हृदि कुमारोऽपि तद्भेदावेदखेदवान् । हा ! मे निःसीमधाम्नोऽपि वैषम्यं कीगागमत् ॥ २७४ ॥ वैषम्ये यद्यमूदृक्षे मिलेयं स्वगुरूनहम् । तदा दूरे मुदस्तेषां भवेत्प्रत्युत दुःखिता ॥ २७५॥ भ्रामं भ्राममवन्यन्तरहो ! कीदृक् सुखावहम् । अयमर्जयति स्मेति हसेयुर्दुर्जनाश्च माम् ॥ २७६ ॥ एकतो मां गुरूत्कण्ठाऽन्यतः पुनरियं द्वयी । दुनोति किमु ४ कुर्वेऽहमितो व्याघ्र इतस्तटी ॥२७७ ॥ इत्थमर्तिशताक्रान्तस्वान्तःक्ष्माकान्तनन्दनः । तत्रैव हृतसर्वस्व इवायं समया AAX.2 ॥ ९ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy