SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे नवमः प्रकाश ॥१४॥ RECASSESSIS | वापि गमनं न विमुच्य माम् । विहाय चन्द्रिकां याति किमु द्वीपान्तरं शशी ॥ ७५ ॥ पुनराचष्ट स प्रेष्ठां त्वया शीतातपादिकम् । वर्त्मकष्टं कथं सोढुं शक्यते सुकुमारया ॥७६ ॥ न च यानं विना गन्तुं पार्यते वर्त्मनि त्वया । ततोऽत्रैवावतिष्ठव मा स्म भूः पदबन्धनम् ॥ ७७॥ साऽपि माह न वर्मोत्थं तथा कष्टं त्वया समम् । यथा सौधान्तरस्थाया अपि मे त्वद्वियोगजम् ॥ ७८ ॥ ततोऽहं नात्र तिष्ठामि त्वदुपास्तिविनाकृता । न च च्छायेव कायस्य भाविनी पदबन्धनम् ॥ ७९ ॥ ज्ञात्वेति निश्चयं तस्यास्तामाकार्य स कार्यवित् । साहाय्येन विभावर्याः पुर्या निर्यातवान् द्रुतम् ॥ ८॥ प्राप्तः पाथःपतेस्तीरं सांयात्रिकस्य कस्यचित् । पाते तदा प्रतिष्ठासौर्भाटकेनारुरोह सः॥८१॥ दर्शयन् विविधाश्चर्यनिधिं वारिनिधि वधूम् । असौ प्रतस्थे पोतेन मूर्तेनेव नभस्वता ॥ ८२॥ अथ कल्पान्तवाताभदुर्वातावर्तपाततः। पोतः पुस्फोट तत्रस्थशुभप्राकर्मणा समम् ॥ ८३ ॥ मित्राणीव जनाः केऽपि फलकानि निरन्तरम् । स्वभुजाभ्यामभिष्वज्य तटान्याहुः सरित्पते ॥ ८४ ॥ लोभाकुलतया तूर्ण रत्नानीव जिघृक्षवः। निपेतुः सरितांपत्युरन्तः कत्यपि पोतगाः ॥ ८५॥ निजप्रेष्ठमिवाश्लिष्टा फलकं धनवत्यपि । कल्लोलैरनुकूलैः सा वेलावनमनीयत ॥८६॥ क्षरन्ती शीकरासारं समीरलहरी | मृदुः। सखीव क्षारवादग्धां सद्यस्तामुदशिश्वसत् ॥ ८७ ॥ भर्ताऽप्यहमिव क्वापि प्राप्तः स्यादिति लिप्सया । सा तं गवेषयामास परितस्तीरमम्बुधेः॥ ८८॥ नाद्राक्षीत्तं तु लोलाक्षी चिन्तामणिमिव च्युतम् । विललाप गलद्वाष्पं ततो विरह-18 या विह्वला ॥ ८९ ॥ सपत्नादिकं पापं हा मया निर्ममे पुरा । प्रेयोवियोगजं दुःखं यदीक्षं समासदम् ॥९०॥न माता न पिता भ्राता न मे न च पतिर्गतिः। कान्तारेऽत्र दुरुत्तारे हाऽपप्तं कथमेकिका ॥ ९१॥ तदेवं दुःखदग्धाया जीवितेन ॥१४०॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy