________________
K
HARASHRARSHAN
चित्रकारणम् । दोषसंपत्तये जज्ञे गुणो यन्मे दुपेरिव ॥ ६१॥ धिगास्थानमनर्थानामिमां मम सुरूपताम् । बन्धनापदमीदृक्षां यथा शुक इवाऽनुवि ॥ ६२ ॥ अहो! दाक्षिण्यमधुणं गाम्भीर्य चाद्भुतं पितुः। वारयामास यः स्वैरचारान्मां बहु
मानतः।। ६३ विधातारः परे प्रीतिं भवन्ति सवितुः सुताः। अहं तु चित्तसंतापं पौरोपालम्भदापनात् ॥ ६४ ॥ अतः है परं पुरान्तमै प्रचारो रुचिरो नहि । पितुराज्ञाविलोपेन पातकोपनिपाततः ॥ ६५॥ दिनानि कति नेताऽस्मि पशुवत् है
संयतः पुनः। देशान्तरगतिस्तन्मे श्रेयसी सकलङ्कवत् ॥ ६६ ॥ विदेशनिकषे किं च यावत् स्वात्मा सुवर्णवत् । न घृष्यते मनुष्येण तावन्नवार्यमर्हति ॥ ६७ ॥ यतः
"ऋद्धिः परा परिचितिश्चतुरैर्विचित्रा विद्या यशःप्रसृमरं मनसः सुधैर्यम् ।
भाषान्तराद्यवगतिः स्वकलाप्रतीतिः कस्को गुणः स्फुरति न क्षितिवीक्षकस्य ॥१॥" इति निश्चित्य चेतस्वी यावद्देशान्तरं प्रति । प्रस्थातुमयमारेभे भार्यायास्तावदस्मरत् ॥ ६८॥ सधर्मिणी नवोढा मे सुतरां चानुरागिणी । सहसा मद्वियोगाग्निसंतप्ता जातु मामृत ॥ ६९ ॥ स्त्रीहत्यापातकं स्पाक्षीन् मा च मामिति वल्लभाम् । आलाप्य सरसालापैः प्रयातुमुचितं हि मे ॥ ७॥ इत्यामृश्य तदैवासी वासवेश्म स्वमीयिवान् । तं च दृष्टवती हृष्टा साऽभ्युदस्थात् ससंभ्रमम् ॥ ७१ ॥ तत्प्रदत्तासनासीनः सोऽपि तां स्माह देव्यहम् । देशान्तरे प्रतिष्ठासुः कौतुकालोककाम्यया ॥ ७२ ॥ आगन्ताऽस्मि पुनः शीघ्रं त्वदभिष्वङ्गरङ्गतः । त्वया स्थेयमिह श्वश्रूशुश्रूषासावधानया ॥७३॥ ततः साऽघुविमिश्राक्षी तमाचख्ये विषेदुषी । स्वामिस्त्वया विना नात्र स्थातुं क्षणमपि क्षमे ॥ ७४ ॥ तवापि युज्यते
AASAASAASAASAASASAUCE