SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे नवमः ॥१३९॥ पित्रा तत्रानुरक्तां तां ज्ञात्वा दत्तां महीपतिः । शुभे दिने महीयोभिर्महैस्तेनोदवीवहत् ॥ ४५ ॥ धनवत्या कुमारोऽथ - तृणीकृतसुरस्त्रिया । तया दयितया रेजे रत्येव मकरध्वजः॥४६॥ तेनाद्भुतचरित्रेण कीर्तिस्तस्य समन्ततः । पूरमूरी- प्रकाश करोति स्म जीमूतेनेव वाहिनी ॥४७॥ पीयमानं जनैस्तस्य लावण्यरसमन्वहम् । कीर्तिः प्रसृत्वरा दुग्धं शर्करेव व्यशीशिषत् ॥४८॥ मृगीदृशामास्यगणैर्गवाक्षविनिर्गतैस्तस्य विलोकनाय । विभूषितं व्योम जनरलक्षि प्रत्यक्षपीयूषमयूखलक्षम् ॥ ४९ ॥ पुरे पर्यटतस्तस्य दर्शनायोन्मनायिताः । अञ्जसा तत्यजुर्नार्यः कार्याण्यर्धकृतान्यपि ॥५०॥ प्रमदा उन्मदा गीतसंगीतादि महानपि । तृणवद्गणयामासुस्तदर्शनमहोत्सवे ॥५१॥ विलोकयन्ति स्म दृशा विशालया स्तुवन्ति गायन्ति च तं स्मितेक्षणाः । तदप्यसौ तासु सुधीर्विनिर्ममे मुनीन्द्रवत् वापि मनो न रागभाक् ॥५२॥ परं दिदृक्षया तस्य यान्तीषु स्त्रीषु सन्ततम् । सीदत्सु सद्मकृत्येषु खिद्यन्ते स्म भृशं जनाः॥ ५३ ॥ ततः क्ष्माकान्तमेकान्ते पूर्जनस्तद् व्यजिज्ञपत् । न्यायपान्थेऽवनीनाथे पित्रीयन्ति यतः प्रजाः॥५४॥ अथ प्रणन्तुमायातं कुमारमवदन्नृपः।कायः क्लाम्यति ते काम बहिष्पर्यटतः स्फुटम् ॥ ५५ ॥ वत्स ! स्वच्छन्दचारेण विकलाः स्युः कला अपि । अतः कलास्त्वयाऽभ्यस्याः स्वस्मिन्नेव हि वेश्मनि ॥५६॥ ततो द्वित्राणि पित्राज्ञापवित्राणि दिनान्ययम् । चिक्रीड स्वगृहे क्रीडाहंसवत् स्वर्णपञ्जरे WIn५७ ॥ सिंहद्वारेऽन्यदा निर्यन न्यवार्यत स वेत्रिणा । स्वामिन् ! युष्माकमावासे स्थातुं भूपतिरादिशत् ॥ ५८॥ ततः स चकितश्चित्ते व्यक्त्या पर्यन्वयुङ्क तम् । निर्बन्धेऽभिदधे चास्य पुरो द्वाःस्थो यथास्थितम् ॥५९ ॥ ततो मन्दाक्षम- ॥१३९॥ |न्दाक्षस्तं संतोप्य यथोचितम् । प्रत्यागम्य निजं वेश्म मनस्वी स परामृशत् ॥६०॥ अहो ! कर्मविपाकस्य वैचित्र्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy